Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śry-uka kiti || PS_7,2.11 ||


_____START JKv_7,2.11:

śri ity etasya ugantānāṃ ca kiti pratyaye parataḥ iḍāgamo na bhavati /
śri - śritvā /
śritaḥ /
śritavān /
ugantānāṃ ca-yutvā /
yutaḥ /
yutavān /
lūtvā /
lūnaḥ /
lūnavān /
vr̥tvā /
vr̥taḥ /
vr̥tavān /
tīrtvā /
vīrṇaḥ /
tīrṇavān /
śryukaḥ iti kim ? viditaḥ /
kiti iti kim ? śrayitā /
śrayitum /
śrayitavyam /
kecid atra dvikakāranirdeśena gakārapraśleṣaṃ varnayanti, bhūṣṇuḥ ity evaṃ yathā syāt /
sautratvāc ca nirdeśasya śryukaḥ kiti ity atra cartvasya asiddhatvamanāśritya rorutvaṃ na kr̥tam visarjanīyaś ca kr̥taḥ iti /
glājisthaś ca kṣnuḥ (*3,2.139) ity atra sthā ā ity ākārapraśleṣeṇa sthāsnoḥ siddhatvān na kiṃcid etat /
upadeśe ity eva, tīrṇa ity atra api yathā syāt /
itve hi kr̥te raparatve cana syāt /
bhūd evam /
iṭ sani (*7,2.41) iti vikalpe vihite yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ pratiṣedho bhaviṣyati ? kasya punaḥ vibhāṣā ? ̄taḥ /
yady evam itve hi kr̥te na ayam ̄karānto bhaviṣyati ? sthānivadbhāvād bhaviṣyati /
analvidhau sthānivadbhāvaḥ, alvidhiścāyam ? tasmād anuvartayitavyam upadeśe iti /
tathā ca sati jāgaritaḥ, jāgaritavān ity atra api prāpnoti, tad artham ekācaḥ ity anuvartayitavyam /
ūrṇotestu - vācya ūrṇorṇuvadbhāvo yaṅprasiddhiḥ prayojanam /
āmaśca pratiṣedhārtham ekācaśceḍupagrahāt //
prorṇutaḥ /
prorṇutavān //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#803]



Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL