Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
sry-ukah kiti
Previous
-
Next
Click here to hide the links to concordance
śry
-
uka
ḥ
kiti
||
PS
_
7
,
2
.
11
||
_____
START
JKv
_
7
,
2
.
11
:
śri
ity
etasya
ugantānāṃ
ca
kiti
pratyaye
parataḥ
iḍāgamo
na
bhavati
/
śri
-
śritvā
/
śritaḥ
/
śritavān
/
ugantānāṃ
ca
-
yutvā
/
yutaḥ
/
yutavān
/
lūtvā
/
lūnaḥ
/
lūnavān
/
vr̥tvā
/
vr̥taḥ
/
vr̥tavān
/
tīrtvā
/
vīrṇaḥ
/
tīrṇavān
/
śryukaḥ
iti
kim
?
viditaḥ
/
kiti
iti
kim
?
śrayitā
/
śrayitum
/
śrayitavyam
/
kecid
atra
dvikakāranirdeśena
gakārapraśleṣaṃ
varnayanti
,
bhūṣṇuḥ
ity
evaṃ
yathā
syāt
/
sautratvāc
ca
nirdeśasya
śryukaḥ
kiti
ity
atra
cartvasya
asiddhatvamanāśritya
rorutvaṃ
na
kr̥tam
visarjanīyaś
ca
kr̥taḥ
iti
/
glājisthaś
ca
kṣnuḥ
(*
3
,
2
.
139
)
ity
atra
sthā
ā
ity
ākārapraśleṣeṇa
sthāsnoḥ
siddhatvān
na
kiṃcid
etat
/
upadeśe
ity
eva
,
tīrṇa
ity
atra
api
yathā
syāt
/
itve
hi
kr̥te
raparatve
cana
syāt
/
mā
bhūd
evam
/
iṭ
sani
vā
(*
7
,
2
.
41
)
iti
vikalpe
vihite
yasya
vibhāṣā
(*
7
,
2
.
15
)
iti
niṣṭhāyāṃ
pratiṣedho
bhaviṣyati
?
kasya
punaḥ
sā
vibhāṣā
?
r̥
̄
taḥ
/
yady
evam
itve
hi
kr̥te
na
ayam
r̥
̄
karānto
bhaviṣyati
?
sthānivadbhāvād
bhaviṣyati
/
analvidhau
sthānivadbhāvaḥ
,
alvidhiścāyam
?
tasmād
anuvartayitavyam
upadeśe
iti
/
tathā
ca
sati
jāgaritaḥ
,
jāgaritavān
ity
atra
api
prāpnoti
,
tad
artham
ekācaḥ
ity
anuvartayitavyam
/
ūrṇotestu
-
vācya
ūrṇorṇuvadbhāvo
yaṅprasiddhiḥ
prayojanam
/
āmaśca
pratiṣedhārtham
ekācaśceḍupagrahāt
//
prorṇutaḥ
/
prorṇutavān
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
803
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL