Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
krr-srr-bhrr-vrr-stu-dru-sru-sruvo liti
Previous
-
Next
Click here to hide the links to concordance
kr
̥
-
sr
̥
-
bhr
̥
-
vr
̥
-
stu
-
dru
-
sru
-
śruvo
li
ṭ
i
||
PS
_
7
,
2
.
13
||
_____
START
JKv
_
7
,
2
.
13
:
kr̥
sr̥
bhr̥
vr̥
stu
dru
sru
śru
ity
eteṣāṃ
liṭi
pratyaye
iḍāgamo
na
bhavati
/
kr̥
-
cakr̥va
,
cakr̥ma
/
sr̥
-
sasr̥va
,
sasr̥ma
/
bhr̥
-
babhr̥va
,
babhr̥ma
/
vr̥ñ
-
vavr̥va
,
vavr̥ma
/
vr̥ṅ
-
vavr̥vahe
,
vavr̥mahe
/
stu
-
tuṣṭuva
,
tuṣṭuma
/
dru
-
dudruva
,
dudruma
/
sru
-
susruva
,
susruma
/
śru
-
śuśruva
,
śuśruma
/
siddhe
satyārambho
niyamarthaḥ
,
krādaya
eva
liṭi
aniṭaḥ
,
tato
'
nye
seṭaḥ
iti
/
bibhidiva
,
bibhidima
/
luluviva
,
luluvima
/
anudāttopadeśānām
atra
prakr̥tyāśrayaḥ
pratiṣedhaḥ
,
vr̥ñvr̥ṅostu
prtyayāśrayaḥ
,
tadubhayasya
apy
ayaṃ
niyamaḥ
/
vr̥ño
hi
thali
vavartha
iti
nipātanād
vyavasthā
/
studrusruśruvāṃ
tu
r̥to
bhāradvājasya
(*
7
,
2
.
63
)
ity
asmād
api
niyamāt
ya
iṭ
prāpnoti
so
'
pi
neṣyate
/
tuṣṭotha
/
dudrotha
susrotha
/
śuśrotha
/
kr̥ño
'
suṭkasya
+
iti
vaktavyam
/
sasuṭkasya
iḍagamo
yathā
syāt
/
sañcaskariva
,
sañcaskarima
/
r̥to
bhāradvājasya
(*
7
,
2
.
63
)
ity
etad
apy
asuṭkasya
+
eva
+
iṣyate
,
sañcaskaritha
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL