Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
svi-idito nisthayam
Previous
-
Next
Click here to hide the links to concordance
śvi
-
idito
ni
ṣ
thāyām
||
PS
_
7
,
2
.
14
||
_____
START
JKv
_
7
,
2
.
14
:
śvayateḥ
īditaśaniṣthāyām
iḍāgamo
na
bhavati
/
śūnaḥ
/
śūnavān
/
īditaḥ
-
olajī
-
lagnaḥ
/
lagnavān
/
ovijī
-
udvignaḥ
/
udvignavān
/
oditaś
ca
(*
8
,
2
.
45
)
iti
niṣthātakārasya
nakāraḥ
/
dīpī
-
dīptaḥ
/
dīptavān
/
ḍīṅastvoditāṃ
madhye
pāṭho
jñāpako
niṣṭhāyāmaniṭtvasya
/
sa
hi
natvārthaḥ
,
natvaṃ
ca
niṣthāto
'
nantarasya
vidhīyate
/
uḍḍīnaḥ
/
uḍḍīnavān
/
niṣṭhāyām
ity
adhikāraḥ
ārdhadhātukasya
+
iḍ
-
valādeḥ
(*
7
,
2
.
35
)
iti
yāvat
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
804
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL