Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yasya vibhāā || PS_7,2.15 ||


_____START JKv_7,2.15:

yasya dhātoḥ vibhāṣā kvacid iḍ uktaḥ tasya niṣṭhāyāṃ parataḥ iḍāgamo na bhavati /
vakṣyati - svarati-sūti-sūyati-dhūñ-ūdito (*7,2.44) /
vidhūtaḥ /
vidhūtavān /
guhū - gūḍhaḥ /
gūḍhavān /
udito - vr̥dhu - vr̥ddhaḥ /
vr̥ddhavān /
tanipatidaridrāṇām upasaṅkhyānam iti pater vibhāṣiteṭkasya api dvitīyāśritātītapatita (*2,1.24) ti nipātanāt iḍāgamaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL