Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

āditaś ca || PS_7,2.16 ||


_____START JKv_7,2.16:

āditaś ca dhator niṣthāyam iḍāgamo na bhavati /
ñimidā - minnaḥ /
minnavān /
ñikṣvidā - kṣviṇṇaḥ /
kṣviṇṇavān /
ñiṣvidā - svinnaḥ /
svannavān /
kāro 'nuktasamuccayārthaḥ /
āśvastaḥ /
vāntaḥ /
yogavibhāgakaraṇaṃ kimartham, āditaś ca vibhāṣā bhāvādikarmaṇoḥ ity evaṃ paṭhitavyam, anyatra hi bhāvādikarmabhyām yasya vibhāṣā (*7,2.15) iti pratiṣedho bhaviṣyati ? jñāpanārtham etat /
jñāpayati - yad upādher vibhāṣā tad upādheḥ pratiṣedhaḥ iti /
tena vibhāṣā gamahanavidaviśām (*7,2.68) ity atra viderlābhārthasya vibhāṣā iti jñānārthasya pratiṣedho na bhavati /
viditaḥ /
viditavān //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL