Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
aditas ca
Previous
-
Next
Click here to hide the links to concordance
āditaś
ca
||
PS
_
7
,
2
.
16
||
_____
START
JKv
_
7
,
2
.
16
:
āditaś
ca
dhator
niṣthāyam
iḍāgamo
na
bhavati
/
ñimidā
-
minnaḥ
/
minnavān
/
ñikṣvidā
-
kṣviṇṇaḥ
/
kṣviṇṇavān
/
ñiṣvidā
-
svinnaḥ
/
svannavān
/
kāro
'
nuktasamuccayārthaḥ
/
āśvastaḥ
/
vāntaḥ
/
yogavibhāgakaraṇaṃ
kimartham
,
āditaś
ca
vibhāṣā
bhāvādikarmaṇoḥ
ity
evaṃ
paṭhitavyam
,
anyatra
hi
bhāvādikarmabhyām
yasya
vibhāṣā
(*
7
,
2
.
15
)
iti
pratiṣedho
bhaviṣyati
?
jñāpanārtham
etat
/
jñāpayati
-
yad
upādher
vibhāṣā
tad
upādheḥ
pratiṣedhaḥ
iti
/
tena
vibhāṣā
gamahanavidaviśām
(*
7
,
2
.
68
)
ity
atra
viderlābhārthasya
vibhāṣā
iti
jñānārthasya
pratiṣedho
na
bhavati
/
viditaḥ
/
viditavān
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL