Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
vibhasa bhava-adikarmanoh
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
ā
bhāva
-
ādikarma
ṇ
o
ḥ
||
PS
_
7
,
2
.
17
||
_____
START
JKv
_
7
,
2
.
17
:
bhave
ādikarmaṇi
ca
ādito
dhātoḥ
vibhāṣā
niṣṭhāyām
iḍāgamo
na
bhavati
/
minnamanena
,
meditamanena
praminnaḥ
,
prameditaḥ
/
saunāgāḥ
karmaṇi
niṣṭhāyāṃ
śakeriṭamicchanti
vikalpena
/
śakito
ghaṭaḥ
kartum
,
śakto
ghaṭaḥ
kartum
/
bhāve
na
bhavaty
eva
,
śaktamanena
/
asyaterbhāve
,
asitamanena
/
ādikarmaṇi
ca
na
bhavaty
eva
,
astaḥ
kāṇḍaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
k
ṣ
ubdha-
svānta
-
dhvānta
-
lagna
-
mli
ṣṭ
a-
viribdha
-
phā
ṇṭ
a-
bā
ḍ
hāni
mantha
-
manas
-
tama
ḥ
-
sakta
-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL