Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

avispaṣṭa-svara-anāyāsa-bhr̥śeu || PS_7,2.18 ||


_____START JKv_7,2.18:

kṣubdha svānta dhvānta lagan mliṣṭa viribdha phāṇṭa bāḍha ity ete nipātyante yathāsaṅkhyaṃ mantha manaḥ tamaḥ sakta avispaṣṭa svaraḥ anāyāsa bhr̥śa ity eteṣv artheṣu /
kṣubdha iti bhavati manthābhidhānaṃ cet /
kṣubdho manthaḥ /
kṣubhitam anyat /

[#805]

kṣubhitaṃ manthena /
kṣubdhā girinadī ity evam ādyupamānāt bhaviṣyati /
svāntam iti mano 'bhidhānaṃ cet /
svanitam anyata /
svanito mr̥daṅgaḥ /
svanitaṃ manasā /
dhvāntam iti bhavati tamo 'bhidhānaṃ cet /
dhvanitam anyat /
dhvanito mr̥daṅgaḥ /
dhvanitaṃ tamasā /
lagnam iti bhavati saktaṃ cet /
lagitamanyat /
mliṣṭam iti bhavati avispaṣṭaṃ cet /
mlecchitam anyat /
itvam apy ekārasya nipātanād eva viribdham iti svaraś cet /
virebhitam anyat /
rebhr̥ śabde ity asya+etan nipātanam /
anye tu viribhitam anyat iti paṭhanti /
rabhiṃ sautraṃ dhātuṃ paṭhanti, te viribhitam iti pratyudāharanti /
phāṇṭam iti bhavati anāyāsaś cet /
phāṇitam anyat /
yadaśr̥tamapiṣṭaṃ ca kaṣāyamudakasamparkamātrāt vibhaktarasamīṣaduṣṇaṃ tat phāṇṭam /
tadalpaprayatnasādhyatvādanāyāsena lakṣyate /
bāḍham iti bhavati bhr̥śaṃ cet /
bāhitam anyat /
bāhr̥ prayatne ity asya dhātor etan nipātanam /
atiśayaś ca bhr̥śam iha+ucyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL