Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
avispasta-svara-anayasa-bhrrsesu
Previous
-
Next
Click here to hide the links to concordance
avispa
ṣṭ
a-
svara
-
anāyāsa
-
bhr
̥
śe
ṣ
u
||
PS
_
7
,
2
.
18
||
_____
START
JKv
_
7
,
2
.
18
:
kṣubdha
svānta
dhvānta
lagan
mliṣṭa
viribdha
phāṇṭa
bāḍha
ity
ete
nipātyante
yathāsaṅkhyaṃ
mantha
manaḥ
tamaḥ
sakta
avispaṣṭa
svaraḥ
anāyāsa
bhr̥śa
ity
eteṣv
artheṣu
/
kṣubdha
iti
bhavati
manthābhidhānaṃ
cet
/
kṣubdho
manthaḥ
/
kṣubhitam
anyat
/
[#
805
]
kṣubhitaṃ
manthena
/
kṣubdhā
girinadī
ity
evam
ādyupamānāt
bhaviṣyati
/
svāntam
iti
mano
'
bhidhānaṃ
cet
/
svanitam
anyata
/
svanito
mr̥daṅgaḥ
/
svanitaṃ
manasā
/
dhvāntam
iti
bhavati
tamo
'
bhidhānaṃ
cet
/
dhvanitam
anyat
/
dhvanito
mr̥daṅgaḥ
/
dhvanitaṃ
tamasā
/
lagnam
iti
bhavati
saktaṃ
cet
/
lagitamanyat
/
mliṣṭam
iti
bhavati
avispaṣṭaṃ
cet
/
mlecchitam
anyat
/
itvam
apy
ekārasya
nipātanād
eva
viribdham
iti
svaraś
cet
/
virebhitam
anyat
/
rebhr̥
śabde
ity
asya
+
etan
nipātanam
/
anye
tu
viribhitam
anyat
iti
paṭhanti
/
rabhiṃ
sautraṃ
dhātuṃ
paṭhanti
,
te
viribhitam
iti
pratyudāharanti
/
phāṇṭam
iti
bhavati
anāyāsaś
cet
/
phāṇitam
anyat
/
yadaśr̥tamapiṣṭaṃ
ca
kaṣāyamudakasamparkamātrāt
vibhaktarasamīṣaduṣṇaṃ
tat
phāṇṭam
/
tadalpaprayatnasādhyatvādanāyāsena
lakṣyate
/
bāḍham
iti
bhavati
bhr̥śaṃ
cet
/
bāhitam
anyat
/
bāhr̥
prayatne
ity
asya
dhātor
etan
nipātanam
/
atiśayaś
ca
bhr̥śam
iha
+
ucyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL