Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
dhrrsi sasi vaiyatye
Previous
-
Next
Click here to hide the links to concordance
dhr
̥ṣ
ī
śasī
vaiyātye
||
PS
_
7
,
2
.
19
||
_____
START
JKv
_
7
,
2
.
19
:
viyātasya
bhāvo
vaiyātyam
prāgalbhyam
,
avinītatā
/
tatra
dhr̥ṣa
śasa
ity
etayoḥ
niṣṭhāyām
iḍāgamo
na
bhavati
/
dhr̥ṣṭo
'
yam
/
viśasto
'
yam
/
dhr̥ṣeḥ
āditaś
ca
(*
7
,
2
.
16
)
iti
pratiṣedhaḥ
siddha
eva
,
śaser
api
udito
vā
(*
7
,
2
.
56
),
yasya
vibhāṣā
(*
7
,
2
.
15
)
iti
?
niyamārthaṃ
vacanam
,
dhr̥ṣiśasyoḥ
vaiyātye
eva
iḍ
na
bhavati
/
bhāvādikarmaṇor
api
vaiyātye
dhr̥ṣirnāsti
/
dhr̥ṣṭaḥ
/
viśastaḥ
/
vaiyātye
iti
kim
?
dharṣitaḥ
/
viśasitaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL