Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
drrdhah sthulabalayoh
Previous
-
Next
Click here to hide the links to concordance
dr
̥ḍ
ha
ḥ
sthūlabalayo
ḥ
||
PS
_
7
,
2
.
20
||
_____
START
JKv
_
7
,
2
.
20
:
dr̥ḍha
iti
nipātyate
sthūle
balavati
cārthe
/
dr̥ḍhaḥ
sthūlaḥ
/
dr̥ḍho
balavān
/
kim
atra
nipātyate
?
dr̥ṃheḥ
ktapratyaye
iḍabhāvaḥ
,
hakāranakārayoḥ
lopaḥ
,
parasya
ḍhatvam
/
atha
dr̥hiḥ
prakr̥tyanataram
asti
?
tatra
apy
etad
eva
sarvaṃ
nalopavarjam
,
nakārasya
abhāvāt
/
halopanipātanaṃ
pūrvatra
asiddhatvanivr̥ttyartham
/
ḍhalope
hi
sati
tasya
pūrvatra
asiddhatvāt
draḍhimā
,
draḍhīyān
,
draḍhayati
ity
atra
ra
r̥to
halāderlaghoḥ
(*
6
,
2
.
161
)
iti
repho
na
syāt
,
iha
ca
paridraḍhyya
gata
iti
lyapi
laghupūrvāt
(*
6
,
4
.
56
)
iti
ṇerayādeśo
na
syāt
,
iha
ca
paridr̥ḍhasyāpatyaṃ
pāridr̥ḍhī
kanyā
iti
gurūpottamalakṣaṇaḥ
ṣyaṅ
ca
prasajyeta
/
sthūlabalayoḥ
iti
kim
?
dr̥ṃhitam
/
dr̥hitam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL