Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
prabhau parivrrdhah
Previous
-
Next
Click here to hide the links to concordance
prabhau
parivr
̥ḍ
ha
ḥ
||
PS
_
7
,
2
.
21
||
_____
START
JKv
_
7
,
2
.
21
:
parivr̥ḍha
iti
nipātyate
prabhuś
ced
bhavati
/
parivr̥ḍhaḥ
kuṭumbī
/
pūrveṇa
tulyam
etat
/
vr̥ṃher
nipātanam
/
vr̥hiśca
yadi
prakr̥tiyantaram
asti
tasya
api
tad
eva
sarvam
/
halopanipātanasya
ca
tad
eva
prayojanam
/
parivraḍhayati
/
parivraḍhyya
gataḥ
/
pārivr̥ḍhī
kanyā
/
parivr̥ḍhamācaṣṭe
iti
vigr̥hya
vr̥ḍhaśabdād
eva
ṇijutypadyate
/
saṃgrāmayater
eva
sopasargāṇ
ṇijutpattir
iṣyate
na
anyasmāt
iti
/
tathā
sati
parivraḍhayati
iti
tiṅṅatiṅaḥ
(*
8
,
2
.
28
)
iti
nighātaḥ
/
parivraḍhayya
ity
atra
pariśabdasya
ktvāpratyayāntena
samāse
sati
lyabādeśaḥ
siddho
bhavati
/
prabhau
iti
kim
?
parivr̥ṃhitam
/
parivr̥hitam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
806
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL