Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ghusir avisabdane
Previous
-
Next
Click here to hide the links to concordance
ghu
ṣ
ir
aviśabdane
||
PS
_
7
,
2
.
23
||
_____
START
JKv
_
7
,
2
.
23
:
ghuṣer
dhātor
aviśabdane
'
rthe
niṣṭhāyām
iḍāgamo
na
bhavati
/
ghuṣṭā
rajjuḥ
/
ghuṣṭau
pādau
/
aviśabdane
iti
kim
?
avaghuṣitaṃ
vākyamāha
/
viśabdanaṃ
pratijñānam
/
ghuṣiraśabdārthe
iti
bhūvādiṣu
paṭhyate
/
ghuṣir
viśabdane
iti
curādiṣu
/
tayor
iha
sāmānyena
grahaṇam
/
viśabdanapratiṣedhaś
ca
jñāpakaścurādiṇij
viśabdanārthasya
anityaḥ
iti
/
tena
ayam
api
prayogaḥ
upapanno
bhavati
,
mahīpālavacaḥ
śrutvā
jughuṣuḥ
puṣpamāṇavāḥ
/
svābhiprāyaṃ
śabdena
aviṣkr̥tavantaḥ
ity
arthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL