Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ghuir aviśabdane || PS_7,2.23 ||


_____START JKv_7,2.23:

ghuṣer dhātor aviśabdane 'rthe niṣṭhāyām iḍāgamo na bhavati /
ghuṣṭā rajjuḥ /
ghuṣṭau pādau /
aviśabdane iti kim ? avaghuṣitaṃ vākyamāha /
viśabdanaṃ pratijñānam /
ghuṣiraśabdārthe iti bhūvādiṣu paṭhyate /
ghuṣir viśabdane iti curādiṣu /
tayor iha sāmānyena grahaṇam /
viśabdanapratiṣedhaś ca jñāpakaścurādiṇij viśabdanārthasya anityaḥ iti /
tena ayam api prayogaḥ upapanno bhavati, mahīpālavacaḥ śrutvā jughuṣuḥ puṣpamāṇavāḥ /
svābhiprāyaṃ śabdena aviṣkr̥tavantaḥ ity arthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL