Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
eka-vibhakti ca apurva-nipate
Previous
-
Next
Click here to hide the links to concordance
eka
-
vibhākti
ca
apūrva
-
nipāte
||
PS
_
1
,
2
.
44
||
_____
START
JKv
_
1
,
2
.
44
:
eka
vibhāktir
yasya
tad
idam
eka
-
vibhākti
/
samāse
vidhīyamāne
yan
niyata
-
vibhaktikaṃ
,
dvitīye
sambandhini
bahubhir
-
vibhaktibhir
yujyamāne
'
py
ekayaiva
vibhaktyā
yujyate
tad
-
upasarjana
-
sañjñaṃ
bhavati
apūrva
-
nipāte
,
pūrva
-
nipataṃ
pūrva
-
nipāta
-
ākhyam
upasarjana
-
kāryaṃ
varjayitvā
/
[#
43
]
nirādayaḥ
krānt
-
āady
-
arthe
pañcamyā
/
pūrva
-
pade
nānāvibhaktike
'
py
uttarapadaṃ
pañcmyantam
eva
bhavati
/
niṣkrāntaḥ
kauśāmbyā
niṣkauśāmbiḥ
/
niṣtrāntaṃ
kauśāmbyā
niṣkauśāmbim
/
niṣkrāntena
kauśāmbyā
niṣkauśāmbinā
/
niṣkrāntāya
kauśāmbyā
niṣkauśāmbaye
/
niṣkrāntāt
kauśāmbyā
niṣkauśāmbeḥ
/
niṣkrāntasya
kauśāmbyā
niṣkauśāmbeḥ
/
niṣkrānte
kauśāmbyā
niṣkauśāmbau
/
evaṃ
nirvārāṇasiḥ
/
ekavibhakti
iti
kim
?
rājakumārī
/
apūrva
-
nipāte
iti
kim
?
na
hi
bhavati
kauśāmbīniḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL