Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

eka-vibhākti ca apūrva-nipāte || PS_1,2.44 ||


_____START JKv_1,2.44:

eka vibhāktir yasya tad idam eka-vibhākti /
samāse vidhīyamāne yan niyata-vibhaktikaṃ, dvitīye sambandhini bahubhir-vibhaktibhir yujyamāne 'py ekayaiva vibhaktyā yujyate tad-upasarjana-sañjñaṃ bhavati apūrva-nipāte, pūrva-nipataṃ pūrva-nipāta-ākhyam upasarjana-kāryaṃ varjayitvā /

[#43]

nirādayaḥ krānt-āady-arthe pañcamyā /
pūrva-pade nānāvibhaktike 'py uttarapadaṃ pañcmyantam eva bhavati /
niṣkrāntaḥ kauśāmbyā niṣkauśāmbiḥ /
niṣtrāntaṃ kauśāmbyā niṣkauśāmbim /
niṣkrāntena kauśāmbyā niṣkauśāmbinā /
niṣkrāntāya kauśāmbyā niṣkauśāmbaye /
niṣkrāntāt kauśāmbyā niṣkauśāmbeḥ /
niṣkrāntasya kauśāmbyā niṣkauśāmbeḥ /
niṣkrānte kauśāmbyā niṣkauśāmbau /
evaṃ nirvārāṇasiḥ /
ekavibhakti iti kim ? rājakumārī /
apūrva-nipāte iti kim ? na hi bhavati kauśāmbīniḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL