Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
abhes ca avidurye
Previous
-
Next
Click here to hide the links to concordance
abheś
ca
āvidūrye
||
PS
_
7
,
2
.
25
||
_____
START
JKv
_
7
,
2
.
25
:
abhiśabād
uttarasya
ardeḥ
āvidūrye
'
rthe
niṣṭhāyām
iḍāgamo
na
bhavati
/
abhyarṇā
senā
/
abhyārṇā
śarat
/
āvidūrye
iti
kim
?
abhyardito
vr̥ṣalaḥ
/
śītena
pīḍitaḥ
ity
arthaḥ
/
vidūram
viprakr̥ṣṭam
,
tato
'
nyadavidūram
,
tasya
bhāvaḥ
āvidūryam
/
etasmād
eva
nipātanāt
na
nañpūrvāt
tatpuruṣāt
(*
5
,
1
.
121
)
ity
uttarasya
bhāvapratyayasya
pratiṣedho
na
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL