Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ner adhyayane vrrttam
Previous
-
Next
Click here to hide the links to concordance
ṇ
er
adhyayane
vr
̥
ttam
||
PS
_
7
,
2
.
26
||
_____
START
JKv
_
7
,
2
.
26
:
ṇyantasya
vr̥tter
niṣṭhāyām
adhyayanārthe
vr̥ttam
iti
iḍabhāvaḥ
ṇiluk
ca
nipātyate
/
vr̥tto
guṇe
devadattena
/
vr̥ttaṃ
pārāyaṇaṃ
devadattena
/
adhyayane
iti
kim
?
vartitam
anyatra
/
vr̥tirayam
akarmakaḥ
,
sa
ṇyarthe
vartamānaḥ
sakarmako
bhavati
/
tena
nirvr̥ttam
iti
hi
prakr̥ṭer
eva
karmaṇi
ktapratyayo
dr̥śyate
/
tadvad
iha
api
ṇyarthavr̥tter
eva
ca
vr̥teḥ
vr̥tto
guṇo
devadattena
iti
bhaviṣyati
iti
nipātanam
anarthakam
?
tat
kriyate
yadāpi
ṇicaiva
ṇyartho
'
bhidhīyate
tadāvartitam
ity
adhyayane
mā
bhūt
iti
kecit
/
apare
tu
vartito
guṇo
devadattena
ity
api
icchanti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
807
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL