Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

er adhyayane vr̥ttam || PS_7,2.26 ||


_____START JKv_7,2.26:

ṇyantasya vr̥tter niṣṭhāyām adhyayanārthe vr̥ttam iti iḍabhāvaḥ ṇiluk ca nipātyate /
vr̥tto guṇe devadattena /
vr̥ttaṃ pārāyaṇaṃ devadattena /
adhyayane iti kim ? vartitam anyatra /
vr̥tirayam akarmakaḥ, sa ṇyarthe vartamānaḥ sakarmako bhavati /
tena nirvr̥ttam iti hi prakr̥ṭer eva karmaṇi ktapratyayo dr̥śyate /
tadvad iha api ṇyarthavr̥tter eva ca vr̥teḥ vr̥tto guṇo devadattena iti bhaviṣyati iti nipātanam anarthakam ? tat kriyate yadāpi ṇicaiva ṇyartho 'bhidhīyate tadāvartitam ity adhyayane bhūt iti kecit /
apare tu vartito guṇo devadattena ity api icchanti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#807]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL