Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dānta-śānta-pūra-dasta-spaṣṭa-cchanna-jñaptā || PS_7,2.27 ||


_____START JKv_7,2.27:

ṇeḥ ity anuvartate /
dam śam pūrī das spaś chad jñap ity eteṣāṃ ṇyantānāṃ dhātūnāṃ aniṭtvaṃ nipātyate /
dāntaḥ, damitaḥ /
śāntaḥ, śamitaḥ /
pūrṇaḥ, pūritaḥ /
dastaḥ, dāsitaḥ /
spaṣṭaḥ, spāśitaḥ /
channaḥ, chāditaḥ /
jñaptaḥ, jñapitaḥ /
iṭpratiṣedho ṇiluk ca nipātyate /
jñaptes tu bharajñapisanām iti vikalpavidhānāt yasya vibhāṣā (*7,2.15) iti nitye pratiṣedhe prāpte vikalpārthaṃ nipātanam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL