Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
va danta-santa-purna-dasta-spasta-cchanna-jñaptah
Previous
-
Next
Click here to hide the links to concordance
vā
dānta
-
śānta
-
pūr
ṇ
a-
dasta
-
spa
ṣṭ
a-
cchanna
-
jñaptā
ḥ
||
PS
_
7
,
2
.
27
||
_____
START
JKv
_
7
,
2
.
27
:
ṇeḥ
ity
anuvartate
/
dam
śam
pūrī
das
spaś
chad
jñap
ity
eteṣāṃ
ṇyantānāṃ
dhātūnāṃ
vā
aniṭtvaṃ
nipātyate
/
dāntaḥ
,
damitaḥ
/
śāntaḥ
,
śamitaḥ
/
pūrṇaḥ
,
pūritaḥ
/
dastaḥ
,
dāsitaḥ
/
spaṣṭaḥ
,
spāśitaḥ
/
channaḥ
,
chāditaḥ
/
jñaptaḥ
,
jñapitaḥ
/
iṭpratiṣedho
ṇiluk
ca
nipātyate
/
jñaptes
tu
bharajñapisanām
iti
vikalpavidhānāt
yasya
vibhāṣā
(*
7
,
2
.
15
)
iti
nitye
pratiṣedhe
prāpte
vikalpārthaṃ
nipātanam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL