Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
rusy-ama-tvara-sanghusa-asvanam
Previous
-
Next
Click here to hide the links to concordance
ru
ṣ
y-
ama
-
tvara
-
sa
ṅ
ghu
ṣ
a-
āsvanām
||
PS
_
7
,
2
.
28
||
_____
START
JKv
_
7
,
2
.
28
:
vā
iti
vartate
/
ruṣi
ama
tvara
saṅghuṣa
āsvana
ity
eteṣāṃ
niṣṭhāyāṃ
vā
iḍāgamo
na
bhavati
/
ruṣṭaḥ
ruṣitaḥ
/
ti
-
iṣa
-
saha
-
lubha
-
ruṣa
.
riṣaḥ
(*
4
,
2
.
48
)
iti
vikalpavidhānāt
yasya
vibhāṣā
(*
7
,
2
.
15
)
iti
pratiṣedhe
prāpte
vikalpārthaṃ
vacanam
/
ama
-
abhyāntaḥ
,
abhyamitaḥ
/
tvara
-
tūrṇaḥ
,
tvaritaḥ
/
āditaś
ca
(*
7
,
2
.
16
)
iti
pratiṣedhe
prāpte
vacanam
/
saṅghuṣa
-
saṅghuṣṭau
pādau
,
saṅghuṣitau
pādau
/
saṅghuṣṭaṃ
vākyamāha
,
saṅghuṣitaṃ
vākyamāha
/
saṅghuṣṭau
damyau
,
saṅghuṣitau
damyau
/
sampūrvasya
ghuṣer
aviśaddane
'
pi
paratvād
ayam
eva
vikalpo
bhavati
/
āsvana
-
āsvānto
devadattaḥ
,
āsvanito
devadattaḥ
/
āsvāntaṃ
manaḥ
,
āsvanitaṃ
manaḥ
/
āṅpūrvasya
svaner
mano
'
bhidhāne
'
pi
paratvādayaṃ
vikalpaḥ
kṣubdhasvānta
iti
nipātanaṃ
bādhate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL