Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

hr̥ṣer lomasu || PS_7,2.29 ||


_____START JKv_7,2.29:

lomasu vartamānasya hr̥ṣer niṣṭhāyāṃ iḍāgamo na bhavati /
hr̥ṣṭāni lomāni, hr̥ṣitāni lomāni /
hr̥ṣṭaṃ lomabhiḥ, hr̥ṣitaṃ lomabhiḥ /
hr̥ṣṭāḥ keśāḥ, hr̥ṣitāḥ keśāḥ /
hr̥ṣṭaṃ keśaiḥ hr̥ṣitaṃ keśaiḥ /
hr̥ṣu alīke ity udittvān niṣṭhāyāmaniṭ, hr̥ṣa tuṣṭau ity ayaṃ seṭ, tayor ubhayor iha grahaṇam ity ubhayatra vibhāṣā iyam /
lomāni mūrdhajāni aṅgajāni ca sāmānyena gr̥hyante, yathā lomanakhaṃ spr̥ṣṭvā śaucaṃ kartavyam iti /
tadviṣaye ca harṣe vartamāno lomasu vartate ity ucyate /
lomasu iti kim ? hr̥ṣṭo devadatta ity alīkārthasya, hr̥ṣito devadattaḥ iti tuṣṭyarthasya /
vismitapratighātayoś ca+iti vaktavyam /
hr̥ṣṭo devadattaḥ, hr̥sito devadattaḥ /
vismitaḥ ity arthaḥ /
hr̥ṣṭāḥ dantāḥ, hr̥ṣitāḥ dantāḥ /
pratihatāḥ ity arthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#808]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL