Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
hrrser lomasu
Previous
-
Next
Click here to hide the links to concordance
hr
̥ṣ
er
lomasu
||
PS
_
7
,
2
.
29
||
_____
START
JKv
_
7
,
2
.
29
:
lomasu
vartamānasya
hr̥ṣer
niṣṭhāyāṃ
vā
iḍāgamo
na
bhavati
/
hr̥ṣṭāni
lomāni
,
hr̥ṣitāni
lomāni
/
hr̥ṣṭaṃ
lomabhiḥ
,
hr̥ṣitaṃ
lomabhiḥ
/
hr̥ṣṭāḥ
keśāḥ
,
hr̥ṣitāḥ
keśāḥ
/
hr̥ṣṭaṃ
keśaiḥ
hr̥ṣitaṃ
keśaiḥ
/
hr̥ṣu
alīke
ity
udittvān
niṣṭhāyāmaniṭ
,
hr̥ṣa
tuṣṭau
ity
ayaṃ
seṭ
,
tayor
ubhayor
iha
grahaṇam
ity
ubhayatra
vibhāṣā
iyam
/
lomāni
mūrdhajāni
aṅgajāni
ca
sāmānyena
gr̥hyante
,
yathā
lomanakhaṃ
spr̥ṣṭvā
śaucaṃ
kartavyam
iti
/
tadviṣaye
ca
harṣe
vartamāno
lomasu
vartate
ity
ucyate
/
lomasu
iti
kim
?
hr̥ṣṭo
devadatta
ity
alīkārthasya
,
hr̥ṣito
devadattaḥ
iti
tuṣṭyarthasya
/
vismitapratighātayoś
ca
+
iti
vaktavyam
/
hr̥ṣṭo
devadattaḥ
,
hr̥sito
devadattaḥ
/
vismitaḥ
ity
arthaḥ
/
hr̥ṣṭāḥ
dantāḥ
,
hr̥ṣitāḥ
dantāḥ
/
pratihatāḥ
ity
arthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
808
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL