Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

iti ca || PS_7,2.34 ||


_____START JKv_7,2.34:

grasita skabhita stabhita uttabhita catta vikasta viśastr̥ śaṃstr̥ śāstr̥ tarutr̥ tarūtr̥ varutr̥ varūtr̥ varūtrīḥ ujjvaliti kṣariti kṣamiti vamiti amiti ity etāni chandasi viṣaye nipātyante /
tatra grasita skabhita stabhita uttabhita iti grasu skambhu stambhu ity eteṣām udittvān niṣṭhāyām iṭpratiṣedhe prāpte iḍāgamo nipātyate /
grasitaṃ etat somasya /
grastam iti bhāṣāyām /
skabhita - viṣkabhite ajare /
viṣkabdha iti bhāṣāyām /
stabhita - yena svaḥ stabhitam /
stabdham iti bhāṣāyām /
uttabhita - satyenottabhitā bhūmiḥ /
uttabdhā iti bhāṣāyām /
uttabhita iti utpūrvasya nipātasāmarthyād anyopasargapūrvaḥ stabhitaśabdo na bhavati /

[#809]

catta, vikasta iti cateḥ kaseś ca vipūrvasya niṣṭhāyām iḍabhāvo nipātyate /
cattā varṣeṇa vidyut catitā iti bhāṣāyām /
vikasta - uttānāyā hr̥dayaṃ yad vikastam /
vikasitam iti bhāṣāyām /
nipātanaṃ bahutvāpekṣam, vikastāḥ iti bahuvacanaṃ kr̥tam /
apareṣu tu nipātaneṣu pratyekaṃ vibhaktinirdeśaḥ /
viśastr̥ śaṃstr̥ śāstr̥ iti śaser vipūrvasya śaṃseḥ śāseś ca tr̥ci iḍabhāvo nipātyate /
viśastr̥ - ekastvaṣṭuraśvasyāviśastā /
viśasitā iti bhāṣāyām /
śaṃstr̥ - uta śaṃstā suvipraḥ /
śaṃsitā iti bhāṣāyām /
śāstr̥ - praśāstā /
praśāsitam iti bhāṣāyām /
tarutr̥ tarūtr̥ varutr̥ varūtr̥ varūtrīḥ iti tarateḥ vr̥ṅvr̥ñoś ca tr̥ci uṭ ūṭ ity etāv āgamau nipātyete /
tarutāraṃ rathānām, tarūtāram /
taritāram, tarītāram iti bhāṣāyām /
varutāraṃ rathānām, varūtāraṃ rathānām /
varitāram, varītāram iti bhāṣāyām /
varutrī tvā devī viśvadevyavatī /
jasi pūrvasavarṇoccāraṇaṃ prayogadarśanārtham /
atantraṃ caitat /
idam api hi bhavati - ahorātrāṇi vai varūtrayaḥ iti /
chāndasikamatra hrasvatvam /
prapañcārtham eva ca ṅībantasya nipātanam /
varūtr̥śabdo hi nipātitaḥ, tata eva ṅīpi sati siddho varūtrīśabdaḥ /
ujjvaliti kṣariti kṣamiti vamiti amiti iti ca jvalater utpūrvasya kṣara kṣama vama ity eteṣāṃ ca tipi śapaḥ ikārādeśo nipātyate, śapo lugvā, iḍāgamaḥ /
agnirujjvaliti /
ujjvalati iti bhāṣāyām /
kṣariti - stokaṃ kṣariti /
kṣarati iti bhāṣāyām /
kṣamiti - stomaṃ kṣamiti /
kṣamati iti bhāṣāyām /
vamiti - yaḥ somaṃ vamiti /
vamati iti bhāṣāyām /
amiti - abhyamiti varuṇaḥ /
abhyamati iti bhāṣāyām /
itikaraṇaṃ pradarśanārtham tena kvacit īkāro bhāvati, ravimabhyamīti varuṇaḥ ity api hi vede paṭhyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL