Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
iti ca
Previous
-
Next
Click here to hide the links to concordance
iti
ca
||
PS
_
7
,
2
.
34
||
_____
START
JKv
_
7
,
2
.
34
:
grasita
skabhita
stabhita
uttabhita
catta
vikasta
viśastr̥
śaṃstr̥
śāstr̥
tarutr̥
tarūtr̥
varutr̥
varūtr̥
varūtrīḥ
ujjvaliti
kṣariti
kṣamiti
vamiti
amiti
ity
etāni
chandasi
viṣaye
nipātyante
/
tatra
grasita
skabhita
stabhita
uttabhita
iti
grasu
skambhu
stambhu
ity
eteṣām
udittvān
niṣṭhāyām
iṭpratiṣedhe
prāpte
iḍāgamo
nipātyate
/
grasitaṃ
vā
etat
somasya
/
grastam
iti
bhāṣāyām
/
skabhita
-
viṣkabhite
ajare
/
viṣkabdha
iti
bhāṣāyām
/
stabhita
-
yena
svaḥ
stabhitam
/
stabdham
iti
bhāṣāyām
/
uttabhita
-
satyenottabhitā
bhūmiḥ
/
uttabdhā
iti
bhāṣāyām
/
uttabhita
iti
utpūrvasya
nipātasāmarthyād
anyopasargapūrvaḥ
stabhitaśabdo
na
bhavati
/
[#
809
]
catta
,
vikasta
iti
cateḥ
kaseś
ca
vipūrvasya
niṣṭhāyām
iḍabhāvo
nipātyate
/
cattā
varṣeṇa
vidyut
catitā
iti
bhāṣāyām
/
vikasta
-
uttānāyā
hr̥dayaṃ
yad
vikastam
/
vikasitam
iti
bhāṣāyām
/
nipātanaṃ
bahutvāpekṣam
,
vikastāḥ
iti
bahuvacanaṃ
kr̥tam
/
apareṣu
tu
nipātaneṣu
pratyekaṃ
vibhaktinirdeśaḥ
/
viśastr̥
śaṃstr̥
śāstr̥
iti
śaser
vipūrvasya
śaṃseḥ
śāseś
ca
tr̥ci
iḍabhāvo
nipātyate
/
viśastr̥
-
ekastvaṣṭuraśvasyāviśastā
/
viśasitā
iti
bhāṣāyām
/
śaṃstr̥
-
uta
śaṃstā
suvipraḥ
/
śaṃsitā
iti
bhāṣāyām
/
śāstr̥
-
praśāstā
/
praśāsitam
iti
bhāṣāyām
/
tarutr̥
tarūtr̥
varutr̥
varūtr̥
varūtrīḥ
iti
tarateḥ
vr̥ṅvr̥ñoś
ca
tr̥ci
uṭ
ūṭ
ity
etāv
āgamau
nipātyete
/
tarutāraṃ
rathānām
,
tarūtāram
/
taritāram
,
tarītāram
iti
bhāṣāyām
/
varutāraṃ
rathānām
,
varūtāraṃ
rathānām
/
varitāram
,
varītāram
iti
bhāṣāyām
/
varutrī
tvā
devī
viśvadevyavatī
/
jasi
pūrvasavarṇoccāraṇaṃ
prayogadarśanārtham
/
atantraṃ
caitat
/
idam
api
hi
bhavati
-
ahorātrāṇi
vai
varūtrayaḥ
iti
/
chāndasikamatra
hrasvatvam
/
prapañcārtham
eva
ca
ṅībantasya
nipātanam
/
varūtr̥śabdo
hi
nipātitaḥ
,
tata
eva
ṅīpi
sati
siddho
varūtrīśabdaḥ
/
ujjvaliti
kṣariti
kṣamiti
vamiti
amiti
iti
ca
jvalater
utpūrvasya
kṣara
kṣama
vama
ity
eteṣāṃ
ca
tipi
śapaḥ
ikārādeśo
nipātyate
,
śapo
lugvā
,
iḍāgamaḥ
/
agnirujjvaliti
/
ujjvalati
iti
bhāṣāyām
/
kṣariti
-
stokaṃ
kṣariti
/
kṣarati
iti
bhāṣāyām
/
kṣamiti
-
stomaṃ
kṣamiti
/
kṣamati
iti
bhāṣāyām
/
vamiti
-
yaḥ
somaṃ
vamiti
/
vamati
iti
bhāṣāyām
/
amiti
-
abhyamiti
varuṇaḥ
/
abhyamati
iti
bhāṣāyām
/
itikaraṇaṃ
pradarśanārtham
tena
kvacit
īkāro
bhāvati
,
ravimabhyamīti
varuṇaḥ
ity
api
hi
vede
paṭhyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL