Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ārdhadhātukasya+i valāde || PS_7,2.35 ||


_____START JKv_7,2.35:

chandasi iti nivr̥ttam /
ārdhadhātukasya valāder iḍāgamo bhavati /
lavitā /
lavitum /
lavitavyam /
pavitā /
pavitum /
pavitavyam /
ārdhadhātukasya iti kim ? āste /
śete /
vaste /
rudādibhyaḥ sārvadhātuke (*7,2.56) ity etasmin niyamārthe vajñāyamāne pratipattigauravam bhavati iti ārdhadhātukagrahaṇaṃ kriyate /
valādeḥ iti kim ? lavyam /
pavyam /
lavanīyam /
pavanīyam /
iṭ iti vartamāne punaḥ iḍgrahaṇaṃ pratiṣedhanivr̥ttyartham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#810]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL