Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ardhadhatukasya+id valadeh
Previous
-
Next
Click here to hide the links to concordance
ārdhadhātukasya
+
i
ḍ
valāde
ḥ
||
PS
_
7
,
2
.
35
||
_____
START
JKv
_
7
,
2
.
35
:
chandasi
iti
nivr̥ttam
/
ārdhadhātukasya
valāder
iḍāgamo
bhavati
/
lavitā
/
lavitum
/
lavitavyam
/
pavitā
/
pavitum
/
pavitavyam
/
ārdhadhātukasya
iti
kim
?
āste
/
śete
/
vaste
/
rudādibhyaḥ
sārvadhātuke
(*
7
,
2
.
56
)
ity
etasmin
niyamārthe
vajñāyamāne
pratipattigauravam
bhavati
iti
ārdhadhātukagrahaṇaṃ
kriyate
/
valādeḥ
iti
kim
?
lavyam
/
pavyam
/
lavanīyam
/
pavanīyam
/
iṭ
iti
vartamāne
punaḥ
iḍgrahaṇaṃ
pratiṣedhanivr̥ttyartham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
810
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL