Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
snu-kramor anatmanepadanimitte
Previous
-
Next
Click here to hide the links to concordance
snu
-
kramor
anātmanepadanimitte
||
PS
_
7
,
2
.
36
||
_____
START
JKv
_
7
,
2
.
36
:
niyamārtham
idam
/
snukramoḥ
ārdhadhātukasya
valādeḥ
iḍāgamo
bhavati
,
na
cet
snukramī
ātmanepadasya
nimittaṃ
bhavataḥ
/
kva
ca
tāvātmanepadasya
nimittam
?
yatra
ātmanepadaṃ
tad
āśrayaṃ
bhavati
,
bhāvakarmakarmakartr̥karmavyatihārāḥ
kramer
vr̥ttyādayaś
ca
/
tena
ayam
saty
ātmanepade
pratiṣedho
bhavati
na
asati
iti
/
pratiṣedhaphalaṃ
ca
+
idaṃ
sūtram
/
snukramoruditvāt
iṭ
siddha
eva
/
prasnavitā
/
prasnavitum
/
prasnavitavyam
/
prakramitā
/
prakramitum
/
prakramitavyam
/
anātmanepadanimitte
iti
kim
?
prasnoṣīṣṭa
/
prakraṃsīṣṭa
/
prasnoṣyate
/
prakraṃsyate
/
prasusnūṣiṣyate
/
pracikraṃsiṣyate
/
sarvatra
+
eva
atra
snaitiḥ
kramiś
ca
ātmanepadasya
nimittam
/
sanantād
api
pūrvavatsanaḥ
(*
1
,
3
.
62
)
iti
ātmanepadaṃ
vidhīyate
/
nimittagrahaṇaṃ
kim
?
sīyuḍādes
tatparaparasya
ca
pratiṣedhārtham
/
iha
tu
prasnavitevācarati
iti
prasnavitrīyate
iti
kyaṅatam
ātmanepadasya
nimittam
,
na
snautiḥ
/
krames
tu
kartaryātmanepadaviṣayādasatyātmanepade
kr̥ti
pratiṣedho
vaktavyaḥ
/
prakrantā
/
upakrantā
/
kartari
iti
kim
?
prakramitavyam
/
upakramitavyam
/
ātmanepadaviṣayāt
iti
kim
?
niṣṭramitiā
/
snauteḥ
sani
kiti
ca
pratyaye
śryukaḥ
kiti
(*
7
,
2
.
11
),
sani
grahaguhośca
(*
7
,
2
.
12
)
ity
eva
pratiṣedho
bhavati
/
prasusnūṣati
/
prasnutaḥ
/
prasnutavān
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL