Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
svarati-suti-suyati-dhuñ-udito va
Previous
-
Next
Click here to hide the links to concordance
svarati
-
sūti
-
sūyati
-
dhūñ
-
ūdito
vā
||
PS
_
7
,
2
.
44
||
_____
START
JKv
_
7
,
2
.
44
:
svarati
sūti
sūyati
dhūñ
ity
etebhyaḥ
,
ūdidbhyaśca
+
uttarasya
valāder
ārdhadhātukasya
vā
iḍāgamo
bhavati
/
svartā
,
svaritā
/
sūti
-
prasotā
,
prasavitā
/
sūyati
-
sotā
,
savitā
/
dhūñ
-
dhotā
,
dhavitā
/
ūdhidbhyaḥ
khalv
api
-
gāhū
-
vigāḍhā
,
vigāhitā
/
gupū
-
goptā
,
gopitā
/
vā
iti
vartamane
punar
vāgrahaṇaṃ
liṅsicor
nivr̥ttyartham
/
sūtisūyatyor
vikaraṇanirdeśaḥ
ṣū
preraṇe
ity
asya
nivr̥ttyarthaḥ
/
dhūñ
iti
sānubandhakasya
nirdeso
dhū
vidhūnane
ity
asay
nivr̥ttyarthaḥ
/
savitā
,
dhuvitā
ity
eva
nityam
etayor
bhavati
/
svarater
etasmād
vikalpāt
r̥ddhanoḥ
sye
(*
7
,
2
.
70
)
ity
etad
bhavati
vipratiṣedhena
/
svariṣyati
/
kiti
tu
pratyaye
śryukaḥ
kiti
(*
7
,
2
.
11
)
iti
nityaḥ
pratiṣedho
bhavati
pūrvavipratiṣedhena
/
svr̥tvā
/
sūtvā
/
dhūtvā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL