Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

svarati-sūti-sūyati-dhūñ-ūdito || PS_7,2.44 ||


_____START JKv_7,2.44:

svarati sūti sūyati dhūñ ity etebhyaḥ, ūdidbhyaśca+uttarasya valāder ārdhadhātukasya iḍāgamo bhavati /
svartā, svaritā /
sūti - prasotā, prasavitā /
sūyati - sotā, savitā /
dhūñ - dhotā, dhavitā /
ūdhidbhyaḥ khalv api - gāhū - vigāḍhā, vigāhitā /
gupū - goptā, gopitā /
iti vartamane punar vāgrahaṇaṃ liṅsicor nivr̥ttyartham /
sūtisūyatyor vikaraṇanirdeśaḥ ṣū preraṇe ity asya nivr̥ttyarthaḥ /
dhūñ iti sānubandhakasya nirdeso dhū vidhūnane ity asay nivr̥ttyarthaḥ /
savitā, dhuvitā ity eva nityam etayor bhavati /
svarater etasmād vikalpāt r̥ddhanoḥ sye (*7,2.70) ity etad bhavati vipratiṣedhena /
svariṣyati /
kiti tu pratyaye śryukaḥ kiti (*7,2.11) iti nityaḥ pratiṣedho bhavati pūrvavipratiṣedhena /
svr̥tvā /
sūtvā /
dhūtvā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL