Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

radhādibhyaś ca || PS_7,2.45 ||


_____START JKv_7,2.45:

radha hiṃsāsaṃsiddhyoḥ ity evam ādibhyo 'ṣṭābhya uttarasya valāder ārdhadhātukasya iḍāgamo bhavati /
raddhā, radhitā /
naṃṣṭā, naśitā /
traptā, tarptā, tarpitā /
draptā, darptā, darpitā /
drogdhā, droḍhā, drohitā /
mogdhā, moḍhā, mohitā, snogdhā, snoḍhā, snohitā /
snegdhā, sneḍhā, snehitā /
krādiniyamāl liṭi radhādibhyaḥ paratvād vikalpaṃ kecid icchanti /
apare punarāhuḥ, pūrvavidheriṇniṣedhavidhānasāmarthyāt balīyastvaṃ pratiṣedhaniyamasya iti nityamiṭā bhavitavyam /
rarandhiva, rarandhima iti bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL