Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
nirah kusah
Previous
-
Next
Click here to hide the links to concordance
nira
ḥ
ku
ṣ
a
ḥ
||
PS
_
7
,
2
.
46
||
_____
START
JKv
_
7
,
2
.
46
:
nir
ity
evaṃ
pūrvāt
kuṣa
uttarasya
valāder
ārdhadhātukasya
vā
iḍāgamo
bhavati
/
niṣkoṣṭā
,
niṣkoṣitā
/
niṣkoṣṭum
,
niṣkoṣitum
/
niṣkoṣṭavyam
,
niṣkoṣitavyam
/
niraḥ
iti
kim
?
koṣitā
/
koṣitum
/
koṣitavyam
/
nisaḥ
iti
vaktavye
niraḥ
iti
nirdeśena
rephāntam
upasargāntaram
asti
iti
jñāpyate
/
tasya
hi
nilayanam
iti
upasargasya
ayatau
(*
8
,
2
.
19
)
iti
latvaṃ
bhavati
/
niso
hi
rutvasya
asiddhatvāl
latvaṃ
na
syāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL