Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nira kua || PS_7,2.46 ||


_____START JKv_7,2.46:

nir ity evaṃ pūrvāt kuṣa uttarasya valāder ārdhadhātukasya iḍāgamo bhavati /
niṣkoṣṭā, niṣkoṣitā /
niṣkoṣṭum, niṣkoṣitum /
niṣkoṣṭavyam, niṣkoṣitavyam /
niraḥ iti kim ? koṣitā /
koṣitum /
koṣitavyam /
nisaḥ iti vaktavye niraḥ iti nirdeśena rephāntam upasargāntaram asti iti jñāpyate /
tasya hi nilayanam iti upasargasya ayatau (*8,2.19) iti latvaṃ bhavati /
niso hi rutvasya asiddhatvāl latvaṃ na syāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL