Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ti-ia-saha-lubha-rua-ria || PS_7,2.48 ||


_____START JKv_7,2.48:

takārādāv ārdhadhātuke iṣu saha lubha ruṣa ity etebhyo iḍāgamo bhavati /
iṣu - eṣṭā, eṣitā /
iṣu icchāyām ity asya ayaṃ vikalpa iṣyate /
yas tu iṣa gatau iti daivādikaḥ, tasya preṣitā, preṣitum, preṣitavyam iti nityaṃ bhavati /
yo 'pi iṣa ābhīkṣṇye iti kr̥yādau paṭhyate, tasya apy evam eva /
tadartham eva tīṣasaha iti sūtre kecit uditamiṣaṃ paṭhanti /
saha - soḍhā, sahitā /
lubha - lobdhā, lobhitā /
ruṣa - roṣṭā, roṣitā /
riṣa - reṣṭā, reṣitā /
tīti kim ? eṣiṣyati //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL