Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

lubho vimohane || PS_7,2.54 ||


_____START JKv_7,2.54:

lubho vimohane 'rthe vartamānāt ktvāniṣṭhayoḥ iḍāgamo bhavati /
lubhitvā, lobhitvā /
vilubhitāḥ keśāḥ /
vilubhitaḥ sīmantaḥ /
vilubhitāni padāni /
vimohanam ākulīkaraṇam, tatra ktvāyāṃ tīṣasahalubharuṣariṣaḥ (*7,2.48) iti vikalpaḥ, niṣṭhāyām yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāptaḥ /
vimohane iti kim ? lubdho vr̥ṣalaḥ /
śītena pīḍitaḥ ity arthaḥ /
lubdhvā, lubhitvā, lobhitvā /
gārdhye yathāprāptam eva bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL