Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
gamer it parasmaipadesu
Previous
-
Next
Click here to hide the links to concordance
gamer
i
ṭ
parasmaipade
ṣ
u
||
PS
_
7
,
2
.
58
||
_____
START
JKv
_
7
,
2
.
58
:
gamer
dhātoḥ
sakārāder
ārdhadhātukasya
parasmaipadesu
iḍāgamo
bhavati
/
gamiṣyati
/
agamiṣyat
/
jigamiṣati
/
gameḥ
iti
kim
?
ceṣyati
/
iḍgrahaṇaṃ
nityārtham
/
parasmaipadeṣu
iti
kim
?
saṃgaṃsīṣṭa
/
saṃgaṃsyate
/
saṃjigaṃsate
/
saṃjigaṃsiṣyate
/
adhijigāṃsate
/
adhijigāṃsiṣyate
/
gamer
iṅādeśasya
ajjhanagamāṃ
sani
(*
6
,
4
.
16
)
iti
dīrghatvam
/
se
ity
eva
,
gantāsmi
,
gantāsvaḥ
,
gantāsmaḥ
/
ātmanepadena
samānapadasthasya
gameḥ
ayam
iḍāgamo
neṣyate
/
anyatra
sarvatraiveṣyate
/
kr̥tyapi
hi
bhavati
,
parasmaipadaluki
ca
,
saṃjigamiṣitā
,
adhijigamiṣitā
vyākaraṇasya
,
jigamiṣa
tvam
iti
/
padaśeṣakārasya
punar
idaṃ
darśanam
-
gamyupalakṣaṇārthaṃ
parasmaipadagrahaṇam
,
parasmaipadeṣu
yo
gamir
upalakṣitas
tasmāt
sakārāder
ārdhadhātukasya
iḍ
bhavati
/
tanmatena
saṃjigaṃsitā
,
adhijigaṃsitā
vyākaraṇasya
ity
eva
bhavitavyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL