Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na vr̥dbhyaś caturbhya || PS_7,2.59 ||


_____START JKv_7,2.59:

vr̥tādibhyaś caturbhyaḥ uttarasya sakārāder ārdhadhātukasya parasmaipadeṣu iḍagamo na bhavati /
vr̥t - vartsyati /
avartsyat /
vivr̥tsati /
vr̥dhū - vartsyati /
avartsyat /
vivr̥tsati /
śr̥dhū - śartsyati /
aśartsyat /
śiśr̥tsati /
syandū - syantsyati /
asyantsyat /
sisyantsati /
caturbhyaḥ iti na vaktavyam, vr̥dgrahaṇaṃ hi tatra dyutādiparisamāptyartham kriyate - kr̥pū sāmarthye vr̥t iti, tad eva yadi vr̥tādisamāptyartham api vijñāyate na kiñcidaniṣṭaṃ prāpnoti ? tat kriyate syanderūdillakṣaṇam antaraṅgam api vikalpaṃ pratiṣedho yathā bādheta iti /
caturgrahaṇe hi sati tātparyeṇa syandiḥ saṃnidhāpito bhavati /
parasmaipadeṣu ity eva, vartiṣyate /
vartiṣīṣṭa /
avartiṣyata /
vivartiṣate /
atra api ātmanepadena samānapadasthebhyo vr̥tādibhya iḍāgama iṣyate /
anyatra sarvatra pratiṣedhaḥ /
kr̥tyapi hi parasmaipadaluki ca pratiṣedho bhavati, vivr̥tsitā, vivr̥tsa tvam iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#816]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL