Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
na vrrdbhyas caturbhyah
Previous
-
Next
Click here to hide the links to concordance
na
vr
̥
dbhyaś
caturbhya
ḥ
||
PS
_
7
,
2
.
59
||
_____
START
JKv
_
7
,
2
.
59
:
vr̥tādibhyaś
caturbhyaḥ
uttarasya
sakārāder
ārdhadhātukasya
parasmaipadeṣu
iḍagamo
na
bhavati
/
vr̥t
-
vartsyati
/
avartsyat
/
vivr̥tsati
/
vr̥dhū
-
vartsyati
/
avartsyat
/
vivr̥tsati
/
śr̥dhū
-
śartsyati
/
aśartsyat
/
śiśr̥tsati
/
syandū
-
syantsyati
/
asyantsyat
/
sisyantsati
/
caturbhyaḥ
iti
na
vaktavyam
,
vr̥dgrahaṇaṃ
hi
tatra
dyutādiparisamāptyartham
kriyate
-
kr̥pū
sāmarthye
vr̥t
iti
,
tad
eva
yadi
vr̥tādisamāptyartham
api
vijñāyate
na
kiñcidaniṣṭaṃ
prāpnoti
?
tat
kriyate
syanderūdillakṣaṇam
antaraṅgam
api
vikalpaṃ
pratiṣedho
yathā
bādheta
iti
/
caturgrahaṇe
hi
sati
tātparyeṇa
syandiḥ
saṃnidhāpito
bhavati
/
parasmaipadeṣu
ity
eva
,
vartiṣyate
/
vartiṣīṣṭa
/
avartiṣyata
/
vivartiṣate
/
atra
api
ātmanepadena
samānapadasthebhyo
vr̥tādibhya
iḍāgama
iṣyate
/
anyatra
sarvatra
pratiṣedhaḥ
/
kr̥tyapi
hi
parasmaipadaluki
ca
pratiṣedho
bhavati
,
vivr̥tsitā
,
vivr̥tsa
tvam
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
816
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL