Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
arthavad adhatur apratyayah pratipadikam
Previous
-
Next
Click here to hide the links to concordance
arthavad
adhātur
apratyaya
ḥ
prāti
padikam
||
PS
_
1
,
2
.
45
||
_____
START
JKv
_
1
,
2
.
45
:
abhidheya
-
vacano
'
rtha
-
śabdaḥ
/
arthavac
-
chabda
-
rūpaṃ
prātipadika
-
sañjñaṃ
bhavati
dhātu
-
pratyayau
varjayitvā
/
ḍitthaḥ
/
kapitthaḥ
/
kuṇḍam
/
pīṭham
/
arthavat
iti
kim
?
vanam
,
dhanam
iti
na
antasya
avadher
mā
bhūt
/
nalopo
hi
syāt
/
adhātuḥ
iti
kim
?
hanter
laṅ
/
ahan
/
alopaḥ
syat
/
apratyayaḥ
iti
kim
?
kāṇḍe
/
kuḍye
/
hrasvo
napuṃsake
prātipadikasya
(*
1
,
2
.
47
)
iti
hrasvaḥ
syāt
/
anarthakasya
api
nipātasya
prātipadika
-
sañjñā
iṣyate
/
adhyāgacchati
/
pralambate
/
prātipadika
-
pradeśāḥ
--
hrasvo
napuṃsake
prātipadikasya
(*
1
,
2
.
47
)
ity
evam
ādyaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL