Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

arthavad adhātur apratyaya prātipadikam || PS_1,2.45 ||


_____START JKv_1,2.45:

abhidheya-vacano 'rtha-śabdaḥ /
arthavac-chabda-rūpaṃ prātipadika-sañjñaṃ bhavati dhātu-pratyayau varjayitvā /
ḍitthaḥ /
kapitthaḥ /
kuṇḍam /
pīṭham /
arthavat iti kim ? vanam, dhanam iti na antasya avadher bhūt /
nalopo hi syāt /
adhātuḥ iti kim ? hanter laṅ /
ahan /
alopaḥ syat /
apratyayaḥ iti kim ? kāṇḍe /
kuḍye /
hrasvo napuṃsake prātipadikasya (*1,2.47) iti hrasvaḥ syāt /
anarthakasya api nipātasya prātipadika-sañjñā iṣyate /
adhyāgacchati /
pralambate /
prātipadika-pradeśāḥ -- hrasvo napuṃsake prātipadikasya (*1,2.47) ity evam ādyaḥ //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL