Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

r̥to bhāradvājasya || PS_7,2.63 ||


_____START JKv_7,2.63:

r̥kārāntād ghātoḥ bhāradvājasya acāryasya matena tāsāviva nityāniṭasthali iḍāgamo na bhavati /
smartā - sasmartha /
dhvartā - dadhvartha /
siddhe satyārambho niyamārthaḥ, r̥ta eva bhāradvājasya, nānyeṣāṃ dhātūnām /
yayitha /
vavitha /
pecitha /
śekitha /
tad ayam arthāt pūrvayoḥ yogayorvikalpaḥ /
taparakaraṇam r̥kārāntasya nivr̥ttyartham /
tathā hi sati vidhyartham etat syāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#817]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL