Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
rrto bharadvajasya
Previous
-
Next
Click here to hide the links to concordance
r
̥
to
bhāradvājasya
||
PS
_
7
,
2
.
63
||
_____
START
JKv
_
7
,
2
.
63
:
r̥kārāntād
ghātoḥ
bhāradvājasya
acāryasya
matena
tāsāviva
nityāniṭasthali
iḍāgamo
na
bhavati
/
smartā
-
sasmartha
/
dhvartā
-
dadhvartha
/
siddhe
satyārambho
niyamārthaḥ
,
r̥ta
eva
bhāradvājasya
,
nānyeṣāṃ
dhātūnām
/
yayitha
/
vavitha
/
pecitha
/
śekitha
/
tad
ayam
arthāt
pūrvayoḥ
yogayorvikalpaḥ
/
taparakaraṇam
r̥kārāntasya
nivr̥ttyartham
/
tathā
hi
sati
vidhyartham
etat
syāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
817
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL