Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vabhūtha-ātatantha-jagr̥bhma-vavartha+iti nigame || PS_7,2.64 ||


_____START JKv_7,2.64:

babhūtha ātatantha jagr̥bhma vavartha ity etāni nipātyante nigamaviṣaye /
nigamo vedaḥ /
tvaṃ hi hotā prathamo babhūtha /
babhūvitha iti bhāṣāyām /
ātatantha - yenānatarikṣamurvātatantha /
ātenitha iti bhāṣāyām /
jagr̥bhma - jagr̥bhmā te dakṣiṇamindra hastam /
jagr̥hima iti bhāṣāyām /
vavartha - vavartha tvaṃ hi jyotiṣā /
vavaritha iti bhāṣāyām /
krādisūtrād eva asya pratiṣedho siddhe niyamārthaṃ vacanam, nigame eva, na bhaṣāyām iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL