Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
vabhutha-atatantha-jagrrbhma-vavartha+iti nigame
Previous
-
Next
Click here to hide the links to concordance
vabhūtha
-
ātatantha
-
jagr
̥
bhma-
vavartha
+
iti
nigame
||
PS
_
7
,
2
.
64
||
_____
START
JKv
_
7
,
2
.
64
:
babhūtha
ātatantha
jagr̥bhma
vavartha
ity
etāni
nipātyante
nigamaviṣaye
/
nigamo
vedaḥ
/
tvaṃ
hi
hotā
prathamo
babhūtha
/
babhūvitha
iti
bhāṣāyām
/
ātatantha
-
yenānatarikṣamurvātatantha
/
ātenitha
iti
bhāṣāyām
/
jagr̥bhma
-
jagr̥bhmā
te
dakṣiṇamindra
hastam
/
jagr̥hima
iti
bhāṣāyām
/
vavartha
-
vavartha
tvaṃ
hi
jyotiṣā
/
vavaritha
iti
bhāṣāyām
/
krādisūtrād
eva
asya
pratiṣedho
siddhe
niyamārthaṃ
vacanam
,
nigame
eva
,
na
bhaṣāyām
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL