Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
id atty-arti-vyayatinam
Previous
-
Next
Click here to hide the links to concordance
i
ḍ
atty
-
arti
-
vyayatīnām
||
PS
_
7
,
2
.
66
||
_____
START
JKv
_
7
,
2
.
66
:
atti
arti
vyayati
ity
eteṣāṃ
thali
iḍāgamo
bhavati
/
āditha
/
āritha
/
vivyayitha
/
vyeñaḥ
na
vyo
liṭi
(*
6
,
1
.
46
)
iti
ātvapratiṣedhaḥ
/
attivyayatyoḥ
r̥to
bhāradvājasya
(*
7
,
2
.
63
)
iti
niyamād
vikalpaḥ
/
artter
api
nityaḥ
pratiṣedhaḥ
/
atra
iḍgrahaṇam
vispaṣṭārtham
/
vikalpavidhāne
hi
sati
attivyayatigrahaṇam
anarthakam
,
pratiṣedhavidhāne
ca
artigrahaṇam
iti
nityo
'
yaṃ
vidhiḥ
iḍgrahaṇam
antareṇa
api
śakyate
vijñātum
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL