Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
vasv ekaj-ad-ghasam
Previous
-
Next
Click here to hide the links to concordance
vasv
ekāj
-
ād
-
ghasām
||
PS
_
7
,
2
.
67
||
_____
START
JKv
_
7
,
2
.
67
:
kr̥tadvirvacanānāṃ
dhātūnām
ekācām
,
ākārāntānām
,
ghaseś
ca
vasau
iḍāgamo
bhavati
/
ādivān
/
āśivān
/
pecivān
/
śekivān
/
dhātvabhyāsayoḥ
ekādeśe
kr̥te
etvābhyāsalopayoś
ca
kr̥tayoḥ
kr̥tadvirvacanā
ete
ekāco
bhavanti
āt
-
yayivān
/
tasthivān
/
ghas
-
jakṣivān
/
siddhe
satyārambho
niyamārthaḥ
,
ekājād
ghasām
eva
vasāviḍāgamo
bhavati
na
anayeṣām
/
bibhidvān
/
cicchidvān
/
babhūvān
/
śiśrivān
/
krādiniyamāt
pratiṣedhābhāvāc
ca
ya
iṭ
prasaktaḥ
sa
niyamyate
/
ādgrahaṇam
anekājgrahaṇārtham
/
dvirvacane
hi
kr̥te
iṭi
hi
sati
āto
lopena
bhavitavyam
/
daridrātes
tu
kāsyanekājgrahaṇaṃ
culumpādyartham
ityāmā
bhavitavyam
/
daridrāñcakāra
/
athāpyām
na
kriyate
tathāpi
ca
daridrāteḥ
ārdhadhātuke
lopaḥ
siddhaś
ca
pratyayavidhau
iti
prāg
eva
pratyayotpatter
ākāre
lupte
iḍāgamasya
nimittaṃ
vihataṃ
iti
na
iḍāgamo
bhavati
,
dadaridrvān
iti
bhavitavyam
/
ghaser
api
yadi
grahaṇam
iha
na
kriyate
tadā
dvirvacanāt
paratvād
ghasibhasorhali
ca
(*
6
,
4
.
100
)
iti
upadhālope
kr̥te
dvirvacanam
eva
na
syāt
,
anackatvāt
/
iha
tu
ghasigrahaṇād
upadhālopam
api
paratvāt
iḍāgamo
bādhate
/
tatra
kr̥te
gamahanajanakhanaghasām
(*
6
,
4
.
98
)
iti
upadhālopaḥ
/
sa
ca
dvirvacane
'
ci
(*
1
,
1
.
59
)
iti
dvirvacane
kartavye
sthānivad
bhavati
,
tena
jakṣivān
iti
sidhyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
818
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL