Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vasv ekāj-ād-ghasām || PS_7,2.67 ||


_____START JKv_7,2.67:

kr̥tadvirvacanānāṃ dhātūnām ekācām, ākārāntānām, ghaseś ca vasau iḍāgamo bhavati /
ādivān /
āśivān /
pecivān /
śekivān /
dhātvabhyāsayoḥ ekādeśe kr̥te etvābhyāsalopayoś ca kr̥tayoḥ kr̥tadvirvacanā ete ekāco bhavanti āt - yayivān /
tasthivān /
ghas - jakṣivān /
siddhe satyārambho niyamārthaḥ, ekājād ghasām eva vasāviḍāgamo bhavati na anayeṣām /
bibhidvān /
cicchidvān /
babhūvān /
śiśrivān /
krādiniyamāt pratiṣedhābhāvāc ca ya iṭ prasaktaḥ sa niyamyate /
ādgrahaṇam anekājgrahaṇārtham /
dvirvacane hi kr̥te iṭi hi sati āto lopena bhavitavyam /
daridrātes tu kāsyanekājgrahaṇaṃ culumpādyartham ityāmā bhavitavyam /
daridrāñcakāra /
athāpyām na kriyate tathāpi ca daridrāteḥ ārdhadhātuke lopaḥ siddhaś ca pratyayavidhau iti prāg eva pratyayotpatter ākāre lupte iḍāgamasya nimittaṃ vihataṃ iti na iḍāgamo bhavati, dadaridrvān iti bhavitavyam /
ghaser api yadi grahaṇam iha na kriyate tadā dvirvacanāt paratvād ghasibhasorhali ca (*6,4.100) iti upadhālope kr̥te dvirvacanam eva na syāt, anackatvāt /
iha tu ghasigrahaṇād upadhālopam api paratvāt iḍāgamo bādhate /
tatra kr̥te gamahanajanakhanaghasām (*6,4.98) iti upadhālopaḥ /
sa ca dvirvacane 'ci (*1,1.59) iti dvirvacane kartavye sthānivad bhavati, tena jakṣivān iti sidhyati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#818]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL