Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

īa-janor dhve ca || PS_7,2.78 ||


_____START JKv_7,2.78:

īḍa jana ity etābhyām uttarasya dhve ity etasya, sye ity etasya ca sarvadhātukasya iḍāgamo bhavati /
īḍidhve /
īḍidhvam /
īḍiṣe /
īḍiṣva /
janidhve /
janidhvam /
janiṣe /
janiṣva /
janī prādurbhāve ity asya chāndasatvāt śyano luk upadhālopābhāvaś ca /
jana janane ity asya api śluvikaraṇasya grahaṇam atra+iṣyate /
tasya karmavyatihāre vyatijajñiṣe, vyatijajñiṣva, vyatijajñidhve, vyatijajñidhvam iti ca bhavati /
dhveśabde īśer api iḍāgama iṣyate īśidhve īśidhvam iti /
tadarthaṃ kecit īḍijanoḥ sdhve ca iti sūtraṃ paṭhanti /
tatra sakārādeḥ seśabdasya sūtra eva+upādānāc caśabdo bhinnakramaḥ īśeranukarṣaṇārtho vijñāyate /
īśīḍijanāṃ sedhvayoḥ ity ekam eva sūtraṃ na paṭhitam ? vicitrā hi sūtrasya kr̥tiḥ paṇineḥ iti /
dhve iti kr̥taṭer etvasya grahaṇāt laṅi dhvami na bhavitavyamiṭā /
loṭi punar ekadeśavikr̥tasya ananyatvāt bhavitavyamiṭā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL