Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ida-janor dhve ca
Previous
-
Next
Click here to hide the links to concordance
ī
ḍ
a-
janor
dhve
ca
||
PS
_
7
,
2
.
78
||
_____
START
JKv
_
7
,
2
.
78
:
īḍa
jana
ity
etābhyām
uttarasya
dhve
ity
etasya
,
sye
ity
etasya
ca
sarvadhātukasya
iḍāgamo
bhavati
/
īḍidhve
/
īḍidhvam
/
īḍiṣe
/
īḍiṣva
/
janidhve
/
janidhvam
/
janiṣe
/
janiṣva
/
janī
prādurbhāve
ity
asya
chāndasatvāt
śyano
luk
upadhālopābhāvaś
ca
/
jana
janane
ity
asya
api
śluvikaraṇasya
grahaṇam
atra
+
iṣyate
/
tasya
karmavyatihāre
vyatijajñiṣe
,
vyatijajñiṣva
,
vyatijajñidhve
,
vyatijajñidhvam
iti
ca
bhavati
/
dhveśabde
īśer
api
iḍāgama
iṣyate
īśidhve
īśidhvam
iti
/
tadarthaṃ
kecit
īḍijanoḥ
sdhve
ca
iti
sūtraṃ
paṭhanti
/
tatra
sakārādeḥ
seśabdasya
sūtra
eva
+
upādānāc
caśabdo
bhinnakramaḥ
īśeranukarṣaṇārtho
vijñāyate
/
īśīḍijanāṃ
sedhvayoḥ
ity
ekam
eva
sūtraṃ
na
paṭhitam
?
vicitrā
hi
sūtrasya
kr̥tiḥ
paṇineḥ
iti
/
dhve
iti
kr̥taṭer
etvasya
grahaṇāt
laṅi
dhvami
na
bhavitavyamiṭā
/
loṭi
punar
ekadeśavikr̥tasya
ananyatvāt
bhavitavyamiṭā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL