Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ato yeya || PS_7,2.80 ||


_____START JKv_7,2.80:

akārāntāt aṅgād uttarasya ity etasya sārvadhātukasya iy ity ayam ādeśo bhavati, pacet, pacetām, paceyuḥ iti /
atra usyapadāntāt (*6,1.96) iti pararūpaṃ bādhitam /
ataḥ iti kim ? cinuyāt /
sunuyāt /
taparakaraṇam kim ? yāyāt /
sārvadhātuka ity eva, cikīrṣyāt /
nanu ca ato lopaḥ (*6,4.48) ity anena atra bhavitavyam, pacet ity atra api hi tarhi ato dīrgho yañi (*7,3.101) iti dīrghatvena bhavitavyam, tad anena avaśyaṃ vidhyantaraṃ bādhitavyam, sa yathaiva dīrghasya bādhakaḥ evam ato lopasya api bādhakaḥ syāt ? syād etad evaṃ yadi dīrghaḥ sārvadhātuke vidhīyate /
atha tu tiṅi vidhīyate, tadā yena nāprāptinyāyena dīrghasyaiva bādhakaḥ syān na punar ato lopasya /
yeyaḥ ity avibhaktiko nirdeśaḥ /
yaḥ iti ṣaṣṭhīnirdeśe yalopasya asiddhatvamanāśritya ādguṇaḥ kr̥taḥ, sautratvān nirdeśasya iti /
kecit atra ato yāsiyaḥ iti sūtraṃ pathanti /
teṣāṃ sakārāntaḥ sthānī, ṣaṣṭhīsamāsaś ca //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#821]



Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL