Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ato yeyah
Previous
-
Next
Click here to hide the links to concordance
ato
yeya
ḥ
||
PS
_
7
,
2
.
80
||
_____
START
JKv
_
7
,
2
.
80
:
akārāntāt
aṅgād
uttarasya
yā
ity
etasya
sārvadhātukasya
iy
ity
ayam
ādeśo
bhavati
,
pacet
,
pacetām
,
paceyuḥ
iti
/
atra
usyapadāntāt
(*
6
,
1
.
96
)
iti
pararūpaṃ
bādhitam
/
ataḥ
iti
kim
?
cinuyāt
/
sunuyāt
/
taparakaraṇam
kim
?
yāyāt
/
sārvadhātuka
ity
eva
,
cikīrṣyāt
/
nanu
ca
ato
lopaḥ
(*
6
,
4
.
48
)
ity
anena
atra
bhavitavyam
,
pacet
ity
atra
api
hi
tarhi
ato
dīrgho
yañi
(*
7
,
3
.
101
)
iti
dīrghatvena
bhavitavyam
,
tad
anena
avaśyaṃ
vidhyantaraṃ
bādhitavyam
,
sa
yathaiva
dīrghasya
bādhakaḥ
evam
ato
lopasya
api
bādhakaḥ
syāt
?
syād
etad
evaṃ
yadi
dīrghaḥ
sārvadhātuke
vidhīyate
/
atha
tu
tiṅi
vidhīyate
,
tadā
yena
nāprāptinyāyena
dīrghasyaiva
bādhakaḥ
syān
na
punar
ato
lopasya
/
yeyaḥ
ity
avibhaktiko
nirdeśaḥ
/
yaḥ
iti
vā
ṣaṣṭhīnirdeśe
yalopasya
asiddhatvamanāśritya
ādguṇaḥ
kr̥taḥ
,
sautratvān
nirdeśasya
iti
/
kecit
atra
ato
yāsiyaḥ
iti
sūtraṃ
pathanti
/
teṣāṃ
sakārāntaḥ
sthānī
,
ṣaṣṭhīsamāsaś
ca
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
821
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL