Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
ato nitah
Previous
-
Next
Click here to hide the links to concordance
āto
ṅ
ita
ḥ
||
PS
_
7
,
2
.
81
||
_____
START
JKv
_
7
,
2
.
81
:
ākārasya
ṅidavayavasya
ākārāntād
aṅgād
uttarasya
sārvadhātukasya
iy
ity
ayam
ādeśo
bhavati
/
pacete
pacethe
/
pacetām
/
pacethām
/
yajete
/
yajethe
/
yajetām
/
yajethām
/
sārvadhātukam
apit
(*
1
,
2
.
4
)
ity
atra
na
ṅitīva
ṅidvat
ity
evam
aṅgīkriyate
,
api
tu
ṅita
iva
ṅidvat
iti
/
pūrvasūtra
eva
uccukuṭiṣati
iti
prasiddhaye
tathāṅgīkaraṇam
/
yadi
gāṅkuṭādisūtre
ṅita
iva
ṅidvad
bhavati
ity
evam
aṅgīkriyate
,
tadā
anudāttaṅiti
ātmanepadam
(*
1
,
3
.
12
)
ity
ātmanepadaṃ
prapnoti
iti
/
ātaḥ
iti
kim
?
pacanti
/
yajanti
/
pacante
/
yajante
/
ṅitaḥ
iti
kim
?
pacāvahai
/
pacāmahai
/
ataḥ
ity
eva
,
cinvāte
/
sunvāte
/
taparakaraṇam
kim
?
mimāte
/
mimāthe
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL