Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
astana a vibhaktau
Previous
-
Next
Click here to hide the links to concordance
a
ṣṭ
ana
ā
vibhaktau
||
PS
_
7
,
2
.
84
||
_____
START
JKv
_
7
,
2
.
84
:
aṣṭano
vibhaktau
parataḥ
ākārādeśo
bhavati
/
aṣṭābhiḥ
/
aṣṭābhyaḥ
/
aṣṭānām
/
aṣṭāsu
/
vibhaktau
iti
kim
?
aṣṭatvam
/
aṣṭatā
/
ā
iti
vyaktinirdeśo
'
yam
/
ākr̥tinirdeśe
tu
nakārasthane
'
nunāsikākāraḥ
syāt
/
vikalpena
ayam
ākāro
bhavati
,
etaj
jñāpitam
aṣṭano
dīrghāt
(*
6
,
1
.
172
)
iti
dīrghagrahaṇāt
,
aṣṭābhya
auś
(*
7
,
1
.
21
)
iti
ca
kr̥tātvasya
nirdeśāt
/
tena
aṣṭabhiḥ
,
aṣṭabhyaḥ
ity
api
bhavati
/
tadantavidhiś
ca
atra
+
iṣyate
/
priyāḥ
aṣṭau
yeṣām
te
priyāṣṭānaḥ
/
priyāṣṭau
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
822
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL