Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
sese lopah
Previous
-
Next
Click here to hide the links to concordance
śe
ṣ
e
lopa
ḥ
||
PS
_
7
,
2
.
90
||
_____
START
JKv
_
7
,
2
.
90
:
śeṣe
vibhaktau
yuṣmadasmador
lopo
bhavati
/
kaśca
śeṣaḥ
?
yatra
ākāro
yakāraś
ca
na
vihitaḥ
/
pañcamyāś
ca
caturthyāś
ca
ṣaṣṭhīprathamayor
api
/
yāny
advivacanāny
atra
teṣu
lopo
vidhīyate
//
[#
823
]
tvam
/
aham
/
yūyam
/
vayam
/
tubhyam
/
mahyam
/
yuṣmabhyam
/
asmabhyam
/
tvat
/
mat
/
yuṣmat
/
asmat
/
tava
/
mama
/
yuṣmākam
/
kasmākam
/
śeṣagrahaṇaṃ
vispaṣṭārtham
/
śeṣe
lope
kr̥te
striyāṃ
ṭāp
kasmān
na
bhavati
,
tvaṃ
brāhmaṇī
,
ahaṃ
brāhmaṇī
?
snnipātalakṣaṇo
vidhir
animittaṃ
tadvighātasya
,
aliṅge
vā
yusmadasmadī
iti
/
kecit
tu
śeṣe
lopaṃ
ṭilopam
icchanti
/
katham
?
vakṣyamāṇādeśāpekṣaḥ
śeṣaḥ
,
te
cādeśā
maparyantasya
vidhīyante
,
tena
maparyantād
yo
'
nyaḥ
sa
śeṣaḥ
iti
/
tatra
ayaṃ
lopaḥ
iti
ṭilopo
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL