Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śee lopa || PS_7,2.90 ||

_____START JKv_7,2.90:

śeṣe vibhaktau yuṣmadasmador lopo bhavati /
kaśca śeṣaḥ ? yatra ākāro yakāraś ca na vihitaḥ /
pañcamyāś ca caturthyāś ca ṣaṣṭhīprathamayor api /
yāny advivacanāny atra teṣu lopo vidhīyate //


[#823]

tvam /
aham /
yūyam /
vayam /
tubhyam /
mahyam /
yuṣmabhyam /
asmabhyam /
tvat /
mat /
yuṣmat /
asmat /
tava /
mama /
yuṣmākam /
kasmākam /
śeṣagrahaṇaṃ vispaṣṭārtham /
śeṣe lope kr̥te striyāṃ ṭāp kasmān na bhavati, tvaṃ brāhmaṇī, ahaṃ brāhmaṇī ? snnipātalakṣaṇo vidhir animittaṃ tadvighātasya, aliṅge yusmadasmadī iti /
kecit tu śeṣe lopaṃ ṭilopam icchanti /
katham ? vakṣyamāṇādeśāpekṣaḥ śeṣaḥ, te cādeśā maparyantasya vidhīyante, tena maparyantād yo 'nyaḥ sa śeṣaḥ iti /
tatra ayaṃ lopaḥ iti ṭilopo bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL