Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
vaksyati - yuvavau dvivacane
Previous
-
Next
Click here to hide the links to concordance
vak
ṣ
yati -
yuvāvau
dvivacane
||
PS
_
7
,
2
.
92
||
_____
START
JKv
_
7
,
2
.
92
:
yuvām
/
āvām
/
maparyantasya
iti
kim
?
yuvakām
,
āvakām
iti
sākackasya
mā
bhūt
/
tva
-
māv
ekavacane
(*
7
,
2
.
97
)
tvayā
/
mayā
/
maparyantasya
iti
kim
?
sarvasya
mā
bhūt
/
tathā
ca
sati
tvamayor
akārasya
yo
'
ci
(*
7
,
2
.
89
)
iti
yakāre
kr̥te
aniṣṭaṃ
rūpaṃ
syāt
/
māntasya
ity
eva
siddhe
asmin
yat
parigrahaṇaṃ
kr̥tam
,
avadhidyotanārthaṃ
tat
/
mānte
mā
bhūt
/
kadā
?
yadā
ṇyantayoḥ
kvipi
māntatvaṃ
vidyate
yuṣmadasmadoḥ
/
sthānivattvaṃ
ca
ṇeratra
kvau
lutatvān
na
vidyate
//
yuvāvau
dvivacane
(*
7
,
2
.
92
) /
dvivacane
ity
arthagrahaṇam
/
dvivacane
ye
yuṣmadasmadī
dvyarthābhidhānaviṣaye
tayoḥ
maparyantasya
sthāne
yuva
āva
ity
etāv
ādeśau
bhavataḥ
/
yuvām
/
āvām
/
yuvābhyām
/
āvābhyām
/
yuvayoḥ
/
āvayoḥ
/
yadā
samāse
dvyarthe
yuṣmadasmadī
bhavataḥ
,
samāsārthasya
anyasaṅkhatvāt
ekavacanaṃ
bahuvacanaṃ
vā
bhavati
,
tadā
api
dvyarthayoḥ
yuṣmadasmadoḥ
yuvāvau
bhavataḥ
,
yadi
tvāhau
sau
(*
7
,
2
.
94
)
ity
evam
ādinā
ādeśāntareṇa
na
bādhyete
/
atikrāntaṃ
yuvām
atiyuvām
/
atyāvām
/
atikrāntān
yuvām
atiyuvān
/
atyāvān
/
atikrāntena
yuvām
atiyuvayā
/
atyāvayā
/
atikrāntairyuvām
atiyuvābhiḥ
/
atyāvābhiḥ
/
atikrāntebhyo
yuvām
atiyuvabhyam
/
atyāvabhyam
/
atikrāntād
yuvām
atiyuvat
/
atyāvat
/
atikrāntebhyo
yuvām
atiyuvat
/
atyāvat
/
atikrāntānāṃ
yuvām
atiyuvākam
/
atyāvākam
/
atikrānte
yuvām
atiyuvayi
/
atyāvayi
/
atikrānteṣu
yuvām
atiyuvāsu
/
atyāvāsu
/
tvāhādīnāṃ
tu
viṣaye
paratvāt
te
eva
bhavanti
/
atikrānto
yuvām
atitvam
/
atyaham
/
atikrāntā
yuvām
atiyūyam
/
ativayam
/
atikrāntāya
yuvām
atiyubhyam
/
atimahyam
/
atikrāntasya
yuvām
atitava
/
atimama
/
yadā
tu
yuṣmadasmadī
ekatvabahutvayor
vartete
,
samāsārthastu
dvitve
,
tadā
yuvāvau
na
bhavataḥ
/
atikrāntau
tvām
atitvām
/
atimām
/
atikrāntau
yuṣmān
atiyuṣmān
/
atyasmān
/
evamunneyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
824
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL