Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vakyati - yuvāvau dvivacane || PS_7,2.92 ||


_____START JKv_7,2.92:

yuvām /
āvām /
maparyantasya iti kim ? yuvakām, āvakām iti sākackasya bhūt /
tva-māv ekavacane (*7,2.97) tvayā /
mayā /
maparyantasya iti kim ? sarvasya bhūt /
tathā ca sati tvamayor akārasya yo 'ci (*7,2.89) iti yakāre kr̥te aniṣṭaṃ rūpaṃ syāt /
māntasya ity eva siddhe asmin yat parigrahaṇaṃ kr̥tam, avadhidyotanārthaṃ tat /
mānte bhūt /
kadā ? yadā ṇyantayoḥ kvipi māntatvaṃ vidyate yuṣmadasmadoḥ /
sthānivattvaṃ ca ṇeratra kvau lutatvān na vidyate //
yuvāvau dvivacane (*7,2.92) /
dvivacane ity arthagrahaṇam /
dvivacane ye yuṣmadasmadī dvyarthābhidhānaviṣaye tayoḥ maparyantasya sthāne yuva āva ity etāv ādeśau bhavataḥ /
yuvām /
āvām /
yuvābhyām /
āvābhyām /
yuvayoḥ /
āvayoḥ /
yadā samāse dvyarthe yuṣmadasmadī bhavataḥ, samāsārthasya anyasaṅkhatvāt ekavacanaṃ bahuvacanaṃ bhavati, tadā api dvyarthayoḥ yuṣmadasmadoḥ yuvāvau bhavataḥ , yadi tvāhau sau (*7,2.94) ity evam ādinā ādeśāntareṇa na bādhyete /
atikrāntaṃ yuvām atiyuvām /
atyāvām /
atikrāntān yuvām atiyuvān /
atyāvān /
atikrāntena yuvām atiyuvayā /
atyāvayā /
atikrāntairyuvām atiyuvābhiḥ /
atyāvābhiḥ /
atikrāntebhyo yuvām atiyuvabhyam /
atyāvabhyam /
atikrāntād yuvām atiyuvat /
atyāvat /
atikrāntebhyo yuvām atiyuvat /
atyāvat /
atikrāntānāṃ yuvām atiyuvākam /
atyāvākam /
atikrānte yuvām atiyuvayi /
atyāvayi /
atikrānteṣu yuvām atiyuvāsu /
atyāvāsu /
tvāhādīnāṃ tu viṣaye paratvāt te eva bhavanti /
atikrānto yuvām atitvam /
atyaham /
atikrāntā yuvām atiyūyam /
ativayam /
atikrāntāya yuvām atiyubhyam /
atimahyam /
atikrāntasya yuvām atitava /
atimama /
yadā tu yuṣmadasmadī ekatvabahutvayor vartete, samāsārthastu dvitve, tadā yuvāvau na bhavataḥ /
atikrāntau tvām atitvām /
atimām /
atikrāntau yuṣmān atiyuṣmān /
atyasmān /
evamunneyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#824]



Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL