Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tva-māv ekavacane || PS_7,2.97 ||


_____START JKv_7,2.97:

ekavacane ity arthanirdeśaḥ /
ekavacane ye yuṣmadasmadī ekārthāmidhānaviṣaye tayor maparyantasya sthāne tva ma ity etāv ādeśau bhavataḥ /
tvām /
mām /
tvayā /
mayā /
tvat /
mat /
tvayi /
mayi /
yadā samāse ekārthe yuṣmadasmadī bhavataḥ, samāsārthasya tv anyasaṅkhyatvāt dvivacanaṃ bahuvacanaṃ bhavati, tadāpi tvamāvādeśau bhavataḥ /
ādeśāntarāṇāṃ tu tvāhau sau (*7,2.94) ity evamādīnāṃ viṣaye pūrvavipratiṣedhena te eveṣyante /
atikrāntaḥ tvām atitvam /
atyaham /
atikrāntau tvām atitvām /
atimām /
atikrāntān tvām atitvān /
atimān /
atikrāntābhyām tvām atitvābhyām /
atimābhyām /
atikrāntaiḥ tvām atitvābhiḥ /
atimābhiḥ /
ity evamādyudāhartavyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#825]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL