Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
tva-mav ekavacane
Previous
-
Next
Click here to hide the links to concordance
tva
-
māv
ekavacane
||
PS
_
7
,
2
.
97
||
_____
START
JKv
_
7
,
2
.
97
:
ekavacane
ity
arthanirdeśaḥ
/
ekavacane
ye
yuṣmadasmadī
ekārthāmidhānaviṣaye
tayor
maparyantasya
sthāne
tva
ma
ity
etāv
ādeśau
bhavataḥ
/
tvām
/
mām
/
tvayā
/
mayā
/
tvat
/
mat
/
tvayi
/
mayi
/
yadā
samāse
ekārthe
yuṣmadasmadī
bhavataḥ
,
samāsārthasya
tv
anyasaṅkhyatvāt
dvivacanaṃ
bahuvacanaṃ
vā
bhavati
,
tadāpi
tvamāvādeśau
bhavataḥ
/
ādeśāntarāṇāṃ
tu
tvāhau
sau
(*
7
,
2
.
94
)
ity
evamādīnāṃ
viṣaye
pūrvavipratiṣedhena
te
eveṣyante
/
atikrāntaḥ
tvām
atitvam
/
atyaham
/
atikrāntau
tvām
atitvām
/
atimām
/
atikrāntān
tvām
atitvān
/
atimān
/
atikrāntābhyām
tvām
atitvābhyām
/
atimābhyām
/
atikrāntaiḥ
tvām
atitvābhiḥ
/
atimābhiḥ
/
ity
evamādyudāhartavyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
825
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL