Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
pratyaya-uttarapadayos ca
Previous
-
Next
Click here to hide the links to concordance
pratyaya
-
uttarapadayoś
ca
||
PS
_
7
,
2
.
98
||
_____
START
JKv
_
7
,
2
.
98
:
ekavacane
ity
anuvartate
/
pratyaye
uttarapade
ca
parata
ekavacane
vartamānayoḥ
yusmadasmador
maparyantasya
tva
ma
ity
etāv
ādeśau
bhavataḥ
/
tavāyaṃ
tvadīyaḥ
/
madīyaḥ
/
atiśayena
tvam
tvattaraḥ
/
mattaraḥ
/
tvām
icchati
tvadyati
/
madyati
/
tvamivācarati
tvadyate
/
madyate
/
uttarapade
-
tava
putraḥ
tvatputraḥ
/
matputraḥ
/
tvaṃ
nātho
'
sya
tvannāthaḥ
/
mannathaḥ
/
ekavacane
ity
eva
,
yuṣmākamidam
yuṣmadīyam
/
asmadīyam
/
yuṣmākaṃ
putraḥ
,
asmākaṃ
putraḥ
yuṣmatputraḥ
,
asmatputraḥ
/
vibhaktau
ity
adhikārāt
pūrvayogo
vibhaktāv
eva
/
tato
'
nyatra
api
pratyaye
uttarapade
ca
yathā
syāt
ity
ayam
ārambhaḥ
/
nanu
cātrāpyantarvartinī
vibhaktir
asti
,
tasyām
eva
ādeśau
bhavisyataḥ
?
na
+
evaṃ
śakyam
,
lukā
tasyā
bhavitavyam
/
bahiraṅgo
luk
,
antaraṅgau
ādeśau
,
prathamaṃ
tau
bhaviṣyataḥ
?
etad
eva
tarhi
ādeśavacanaṃ
jñāpakam
antaraṅgān
api
vidhīn
bahiraṅgo
'
pi
luk
bādhate
iti
/
tena
gomān
priyo
'
sya
gomatpriyaḥ
ity
evam
ādau
numādi
lukā
bādhyate
/
evaṃ
ca
sati
tvāhau
sau
(*
7
,
2
.
94
)
ity
evam
ādayo
'
pi
pratyayottarpadayor
ādeśā
na
bhavanti
/
tvaṃ
pradhānam
eṣāṃ
tvatpradhānāḥ
/
matpradhānāḥ
/
yūyaṃ
putrā
asya
yuṣmatputraḥ
/
asmatputraḥ
tubhyaṃ
hitaṃ
tvaddhitam
/
maddhitam
/
tava
putraḥ
tvatputraḥ
/
matputraḥ
/
atha
kimarthm
eṣāṃ
tvāhādīnāṃ
bādhanārtham
etan
na
vijñāyate
?
lakṣyasthityapekṣayā
/
jñāpkārthe
hy
etasmin
bahutaramiṣṭaṃ
saṅgr̥hyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL