Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tri-caturo striyā tisr̥-catasr̥ || PS_7,2.99 ||


_____START JKv_7,2.99:

tri catur ity etayoḥ striyāṃ vartamānayoḥ tisr̥ catasr̥ ity etāv ādeśau bhavato vibhaktau parataḥ /
tisraḥ /
catasraḥ /
tisr̥bhiḥ /
catasr̥bhiḥ /
striyām iti kim ? trayaḥ /
catvāraḥ /
trīṇiṃ /
catvāri /
striyām iti ca+etat tricaturor eva viśeṣaṇaṃ na aṅgasya /
tena yadā tricatuḥśabdau striyām, aṅgaṃ tu liṅgāntare, tadā apy ādeśau bhavata eva /
priyāḥ tisro brāhmaṇyo 'sya brāhmaṇasya priyatisā brāhmaṇaḥ /
priyatisrau, priyatisraḥ /
priyatisr̥ brāhmaṇakulam, priyatisr̥ṇī, priyatisr̥̄ṇi /
priyacatasā, priyacatasrau, priyacatasraḥ /
priyacatasr̥, priyacatasr̥ṇī, priyacatasr̥̄ṇi /
nadyr̥taś ca (*5,4.153) iti samāsānto na bhavati, vibhaktyāśrayatvena tisr̥bhāvasya bahiraṅgalakṣaṇatvāt /
yadā tu tricatuḥśabdau liṅgāntare, striyām aṅgam, tadā ādeśau na bhavataḥ /
priyāḥ trayo 'syāḥ, priyāṇi trīṇi asyāḥ brāhmaṇyāḥ priyatriḥ /

[#826]

priyatrī, priyatrayaḥ /
priyacatvā, priyacatvārau, priyacatvāraḥ /
tisr̥bhāve sañjñāyāṃ kanyupasaṅkhyānaṃ kartavyam /
tisr̥kā nāma grāmaḥ /
catasaryādyudāttanipātanaṃ kartavyam /
catastraḥ paśya ity atra caturaḥ śasi (*6,1.137) ity eṣa svaro bhūt /
catasr̥ṇām ity atra tu ṣaṭtricaturbhyo halādiḥ (*6,1.179) ity eva svaro bhavati /
halādigrahaṇasāmarthyān nipātanasvaro bādhyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL