Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
tri-caturoh striyam tisrr-catasrr
Previous
-
Next
Click here to hide the links to concordance
tri
-
caturo
ḥ
striyā
ṃ
tisr
̥
-
catasr
̥
||
PS
_
7
,
2
.
99
||
_____
START
JKv
_
7
,
2
.
99
:
tri
catur
ity
etayoḥ
striyāṃ
vartamānayoḥ
tisr̥
catasr̥
ity
etāv
ādeśau
bhavato
vibhaktau
parataḥ
/
tisraḥ
/
catasraḥ
/
tisr̥bhiḥ
/
catasr̥bhiḥ
/
striyām
iti
kim
?
trayaḥ
/
catvāraḥ
/
trīṇiṃ
/
catvāri
/
striyām
iti
ca
+
etat
tricaturor
eva
viśeṣaṇaṃ
na
aṅgasya
/
tena
yadā
tricatuḥśabdau
striyām
,
aṅgaṃ
tu
liṅgāntare
,
tadā
apy
ādeśau
bhavata
eva
/
priyāḥ
tisro
brāhmaṇyo
'
sya
brāhmaṇasya
priyatisā
brāhmaṇaḥ
/
priyatisrau
,
priyatisraḥ
/
priyatisr̥
brāhmaṇakulam
,
priyatisr̥ṇī
,
priyatisr̥
̄
ṇi
/
priyacatasā
,
priyacatasrau
,
priyacatasraḥ
/
priyacatasr̥
,
priyacatasr̥ṇī
,
priyacatasr̥
̄
ṇi
/
nadyr̥taś
ca
(*
5
,
4
.
153
)
iti
samāsānto
na
bhavati
,
vibhaktyāśrayatvena
tisr̥bhāvasya
bahiraṅgalakṣaṇatvāt
/
yadā
tu
tricatuḥśabdau
liṅgāntare
,
striyām
aṅgam
,
tadā
ādeśau
na
bhavataḥ
/
priyāḥ
trayo
'
syāḥ
,
priyāṇi
trīṇi
vā
asyāḥ
brāhmaṇyāḥ
sā
priyatriḥ
/
[#
826
]
priyatrī
,
priyatrayaḥ
/
priyacatvā
,
priyacatvārau
,
priyacatvāraḥ
/
tisr̥bhāve
sañjñāyāṃ
kanyupasaṅkhyānaṃ
kartavyam
/
tisr̥kā
nāma
grāmaḥ
/
catasaryādyudāttanipātanaṃ
kartavyam
/
catastraḥ
paśya
ity
atra
caturaḥ
śasi
(*
6
,
1
.
137
)
ity
eṣa
svaro
mā
bhūt
/
catasr̥ṇām
ity
atra
tu
ṣaṭtricaturbhyo
halādiḥ
(*
6
,
1
.
179
)
ity
eva
svaro
bhavati
/
halādigrahaṇasāmarthyān
nipātanasvaro
bādhyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL