Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
jaraya jaras anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
jarāyā
jaras
anyatarasyām
||
PS
_
7
,
2
.
101
||
_____
START
JKv
_
7
,
2
.
101
:
jarā
ity
etasya
jaras
ity
ayam
ādeśo
bhavati
anyatrasyām
ajādau
vibhaktau
parataḥ
/
jarasā
dantāḥ
śīryante
,
jarayā
dantāḥ
śīryante
/
jarase
tvā
paridadyuḥ
,
jarāyai
tvā
paridadyuḥ
/
aci
ity
eva
,
jarābhyām
/
jarābhiḥ
/
numo
vidhānāt
jarasādeśo
bhavati
vipratiṣedhena
/
atijarāṃsi
brāhmaṇakulāni
/
iha
atijarasaṃ
brāhmaṇakulaṃ
paśya
iti
lug
na
bhavati
,
ānupūrvyā
siddhatvat
/
atijara
am
iti
sthite
luk
,
ambhāvaḥ
,
jarasbhāvaḥ
iti
trīṇi
kāryāṇi
yugapat
prāpnuvanti
/
tatra
luk
tāvadapavādatvād
ambhāvena
bādhyate
,
ambhāvo
'
pi
paratvāj
jarasādeśena
/
na
ca
punar
lukśāstraṃ
pravartate
,
bhraṣṭāvasaratvāt
,
iti
evam
eva
bhavati
atijarasaṃ
brāhmaṇakulaṃ
paśya
iti
/
prathamaikavacane
tr̥tīyābahuvacane
ca
atijaraṃ
brāhmaṇakulaṃ
tiṣṭhati
,
atijaraiḥ
iti
ca
bhavitavyam
iti
gonardīyamatena
/
kiṃ
kāraṇam
?
sannipātalakṣaṇo
vidhiranimittaṃ
tadvidghātasya
iti
/
anye
tu
anityatvāt
asyāḥ
paribhāṣāyāḥ
atijarasaṃ
brāhmaṇakulaṃ
tiṣṭhati
,
atijarasaiḥ
ity
evaṃ
bhavitavyam
iti
manyante
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
827
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL