Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

jarāyā jaras anyatarasyām || PS_7,2.101 ||


_____START JKv_7,2.101:

jarā ity etasya jaras ity ayam ādeśo bhavati anyatrasyām ajādau vibhaktau parataḥ /
jarasā dantāḥ śīryante, jarayā dantāḥ śīryante /
jarase tvā paridadyuḥ, jarāyai tvā paridadyuḥ /
aci ity eva, jarābhyām /
jarābhiḥ /
numo vidhānāt jarasādeśo bhavati vipratiṣedhena /
atijarāṃsi brāhmaṇakulāni /
iha atijarasaṃ brāhmaṇakulaṃ paśya iti lug na bhavati, ānupūrvyā siddhatvat /
atijara am iti sthite luk, ambhāvaḥ, jarasbhāvaḥ iti trīṇi kāryāṇi yugapat prāpnuvanti /
tatra luk tāvadapavādatvād ambhāvena bādhyate, ambhāvo 'pi paratvāj jarasādeśena /
na ca punar lukśāstraṃ pravartate, bhraṣṭāvasaratvāt, iti evam eva bhavati atijarasaṃ brāhmaṇakulaṃ paśya iti /
prathamaikavacane tr̥tīyābahuvacane ca atijaraṃ brāhmaṇakulaṃ tiṣṭhati, atijaraiḥ iti ca bhavitavyam iti gonardīyamatena /
kiṃ kāraṇam ? sannipātalakṣaṇo vidhiranimittaṃ tadvidghātasya iti /
anye tu anityatvāt asyāḥ paribhāṣāyāḥ atijarasaṃ brāhmaṇakulaṃ tiṣṭhati, atijarasaiḥ ity evaṃ bhavitavyam iti manyante //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#827]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL