Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tyadādīnām a || PS_7,2.102 ||


_____START JKv_7,2.102:

tyad ity evam ādīnām akārādeśo bhavati vibhaktau parataḥ /
tyad - syaḥ, tyau, tye /
tad - saḥ, tau, te /
yad - yaḥ, yau, ye /
etad - eṣaḥ, etau, ete /
idam - ayam, imau, ime /
adas - asau, amū, amī /
dvi - dvau /
dvābhyām /
dviparyantānāṃ tyadādīnāmatvamiṣyate /
iha na bhavati, bhavat - bhavān /
sañjñopasarjanībhūtāḥ tyadādayaḥ pāṭhādeva paryudastāḥ iti iha na bhavati, tyad, tyadau, tyadaḥ /
atityad, atityadau, atityadaḥ /
tyadādipradhāne tu śabde bhavaty eva, paramasaḥ paramatau, parmate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL