Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
tyadadinam ah
Previous
-
Next
Click here to hide the links to concordance
tyadādīnām
a
ḥ
||
PS
_
7
,
2
.
102
||
_____
START
JKv
_
7
,
2
.
102
:
tyad
ity
evam
ādīnām
akārādeśo
bhavati
vibhaktau
parataḥ
/
tyad
-
syaḥ
,
tyau
,
tye
/
tad
-
saḥ
,
tau
,
te
/
yad
-
yaḥ
,
yau
,
ye
/
etad
-
eṣaḥ
,
etau
,
ete
/
idam
-
ayam
,
imau
,
ime
/
adas
-
asau
,
amū
,
amī
/
dvi
-
dvau
/
dvābhyām
/
dviparyantānāṃ
tyadādīnāmatvamiṣyate
/
iha
na
bhavati
,
bhavat
-
bhavān
/
sañjñopasarjanībhūtāḥ
tyadādayaḥ
pāṭhādeva
paryudastāḥ
iti
iha
na
bhavati
,
tyad
,
tyadau
,
tyadaḥ
/
atityad
,
atityadau
,
atityadaḥ
/
tyadādipradhāne
tu
śabde
bhavaty
eva
,
paramasaḥ
paramatau
,
parmate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL