Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
2
adasa au sulopas ca
Previous
-
Next
Click here to hide the links to concordance
adasa
au
sulopaś
ca
||
PS
_
7
,
2
.
107
||
_____
START
JKv
_
7
,
2
.
107
:
adasaḥ
sau
parataḥ
sakārasya
aukārādeśo
bhavati
sośca
lopo
bhavati
/
asau
/
[#
828
]
autvapratiṣedhaḥ
sākackād
vā
vaktavyaḥ
sādutvaṃ
ca
/
yadā
ca
autvapratiṣedhaḥ
tadā
sakārād
uttarasya
utvaṃ
bhavati
/
asukaḥ
/
asukau
/
uttarapadabhūtānāṃ
tyadādīnām
akr̥tasandhīnām
ādeśā
vaktavyāḥ
/
paramāham
/
paramāyam
/
paramānena
/
adasaḥ
sorbhavedautvaṃ
kiṃ
sulopo
vidhīyate
/
hrasvāl
lupyeta
sambuddhir
na
halaḥ
prakr̥taṃ
hi
tat
//
āpa
etvaṃ
bhavet
tasmin
na
jhalītyanuvartanāt
/
pratyayasthācca
kāditvaṃ
śībhāvaś
ca
prasajyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL