Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
devika-simsapa-dityavad-dirghasatra-sreyasam at
Previous
-
Next
Click here to hide the links to concordance
devikā
-
śi
ṃ
śapā-
dityavā
ḍ
-
dīrghasatra
-
śreyasām
āt
||
PS
_
7
,
3
.
1
||
_____
START
JKv
_
7
,
3
.
1
:
devikā
śiṃśapā
dityavāṭ
dīrghasatra
śreyas
ity
etaṣām
aṅgānām
acāmādeḥ
acaḥ
sthane
vr̥ddhiprasaṅge
ākāro
bhavati
ñiti
,
ṇiti
,
kiti
taddhite
parataḥ
/
devikāyāṃ
bhavamudakaṃ
dāvikamudakam
/
devikākūle
bhavāḥ
śālayaḥ
dāvikākūlāḥ
śālayaḥ
/
pūrvadevikā
nāma
prācāṃ
grāmaḥ
,
tatra
bhavaḥ
pūrvadāvikaḥ
/
prācāṃ
grāma
-
nagarāṇām
(*
7
,
3
.
14
)
iti
uttarapadavr̥ddhiḥ
,
sāpi
ākāra
eva
bhavati
/
śiṃśapā
-
śiṃśapāyāḥ
vikāraḥ
camasaḥ
śāṃśapaḥ
camasaḥ
/
palāśādirayam
,
tena
pakṣe
aṇ
,
anudāttādilakṣaṇo
vā
añ
/
śiṃśapāsthale
bhavāḥ
śāṃśapāsthalāḥ
devāḥ
/
pūrvaśiṃśapā
nāma
prācāṃ
grāmaḥ
,
tatra
bhavaḥ
pūrvaśāṃśapaḥ
/
dityavāṭ
-
dityauhaḥ
idam
dātyauham
/
dīrghasatra
-
dīrghasatre
bhavam
dārghasatram
/
śreyas
-
śreyasi
bhavam
śrāyasam
/
vahīnarasyedvacanaṃ
kartavyam
/
vr̥ddhiviṣaye
'
cāmādeḥ
acaḥ
sthāne
vahīnarasya
ikārādeśo
bhavati
/
vahīnarasya
apatyam
vaihīnariḥ
/
kecit
tu
vihīnarasya
+
eva
vaihīnarim
icchanti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL