Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na y-vābhyā padāntābhyā pūrvau tu tābhyām aic || PS_7,3.3 ||


_____START JKv_7,3.3:

yakāra-vakārābhyām uttarasya acāmādeḥ acaḥ sthāne vr̥ddhir na bhavati, tābhyāṃ tu yakāra-vakārābhyāṃ pūrvam aijāgamau bhavataḥ ñiti, ṇiti, kiti ca taddhite parataḥ /
yakārāt aikāraḥ, vakārāt aukāraḥ /
vyasane bhavam vaiyasanam /
vyākaraṇam adhīte vaiyākaraṇaḥ /
svaśvasya apatyam auvaśvaḥ /
yvābhyām iti kim ? nrarthasya apatyam nrārthiḥ /
padāntābhyām iti kim ? yaṣṭiḥ praharaṇam asya yāṣṭīkaḥ yataḥ chātrāḥ yātāḥ /
pratiṣedhavacanam aicor viṣaya praklr̥ptyartham /
iha bhūt, dādhyaśviḥ, mādhvaśviḥ iti /
nahyatra yvābhyām uttarasya vr̥ddhiprasaṅgo 'sti /

[#831]

vr̥ddher abhāvāt pratiṣedho 'pi na asti ity aprasaṅgaḥ /
uttarapadavr̥ddher apy ayaṃ pratiṣedha iṣyate /
pūrvatryalinde bhavaḥ pūrvatraiyalindaḥ /
yatra tu uttarapadasambandhī yaṇ na bhavati tatra na+iṣyate pratiṣedhaḥ /
dve aśītī bhr̥to bhūto bhāvī dvyāśītikaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL