Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
na y-vabhyam padantabhyam purvau tu tabhyam aic
Previous
-
Next
Click here to hide the links to concordance
na
y
-
vābhyā
ṃ
padāntābhyā
ṃ
pūrvau
tu
tābhyām
aic
||
PS
_
7
,
3
.
3
||
_____
START
JKv
_
7
,
3
.
3
:
yakāra
-
vakārābhyām
uttarasya
acāmādeḥ
acaḥ
sthāne
vr̥ddhir
na
bhavati
,
tābhyāṃ
tu
yakāra
-
vakārābhyāṃ
pūrvam
aijāgamau
bhavataḥ
ñiti
,
ṇiti
,
kiti
ca
taddhite
parataḥ
/
yakārāt
aikāraḥ
,
vakārāt
aukāraḥ
/
vyasane
bhavam
vaiyasanam
/
vyākaraṇam
adhīte
vaiyākaraṇaḥ
/
svaśvasya
apatyam
auvaśvaḥ
/
yvābhyām
iti
kim
?
nrarthasya
apatyam
nrārthiḥ
/
padāntābhyām
iti
kim
?
yaṣṭiḥ
praharaṇam
asya
yāṣṭīkaḥ
yataḥ
chātrāḥ
yātāḥ
/
pratiṣedhavacanam
aicor
viṣaya
praklr̥ptyartham
/
iha
mā
bhūt
,
dādhyaśviḥ
,
mādhvaśviḥ
iti
/
nahyatra
yvābhyām
uttarasya
vr̥ddhiprasaṅgo
'
sti
/
[#
831
]
vr̥ddher
abhāvāt
pratiṣedho
'
pi
na
asti
ity
aprasaṅgaḥ
/
uttarapadavr̥ddher
apy
ayaṃ
pratiṣedha
iṣyate
/
pūrvatryalinde
bhavaḥ
pūrvatraiyalindaḥ
/
yatra
tu
uttarapadasambandhī
yaṇ
na
bhavati
tatra
na
+
iṣyate
pratiṣedhaḥ
/
dve
aśītī
bhr̥to
bhūto
bhāvī
vā
dvyāśītikaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL