Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dvārādīnā ca || PS_7,3.4 ||

_____START JKv_7,3.4:

dvāra ity evam ādīnāṃ yvābhyām uttarapadasya acāmāder acaḥ sthāne vr̥ddhir na bhavati, pūrvau tu tābhyām aijāgamau bhavataḥ /
dvāre niyuktaḥ dauvārikaḥ /
dvārapālasya idaṃ dauvārapālam /
tadādividhiś ca atra bhavati /
svaram adhikr̥tya kr̥to granthaḥ sauvaraḥ /
sauvaraḥ adhyāyaḥ, sauvaryaḥ saptamyaḥ iti /
vyalkaśe bhavaḥ vaiyalkaśaḥ /
svasti ity āha sauvastikaḥ /
svarbhavaḥ sauvaḥ /
avyayānāṃ bhamātre ṭilopaḥ /
svargamanam āha sauvargamanikaḥ /
svādhyāya iti kecit paṭhanti, tadanarthakam /
śobhano 'dhyāyaḥ ity etasyāṃ vyutpattau tu pūrveṇa+eva siddham /
atha api evaṃ vyutpattiḥ kriyate, svo 'dhyāyaḥ svādhyāyaḥ iti ? evam apy atra+eva svaśabdasya+eva pāṭhāt siddham /
tadādāv api hi vr̥ddhiriyaṃ bhavaty eva /
sphyakr̥tasya apatyam sphaiyakr̥taḥ /
svādumr̥dunaḥ idam sauvādumr̥davam /
śunaḥ idam śauvanam /
aṇi an (*6,4.167) iti prakr̥tibhāvaḥ /
śuno vikāraḥ śauvaṃ māṃsam /
praṇirajatādibhyo 'ñ (*4,3.154) ity /
śvādaṃśṭrāyāṃ bhavaḥ śauvādaṃṣṭro maṇiḥ /
svasya idam sauvam /
svagrāme bhavaḥ sauvagrāmikaḥ /
adhyātmāditvāt ṭhañ /
apadāntārtho 'yam ārambhaḥ /
dvāra /
svara /
vyalkaśa /
svasti /
svar /
sphyakr̥ta /
svādumr̥du /
śvan /
sva /
dvārādiḥ //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL