Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
dvaradinam ca
Previous
-
Next
Click here to hide the links to concordance
dvārādīnā
ṃ
ca
||
PS
_
7
,
3
.
4
||
_____
START
JKv
_
7
,
3
.
4
:
dvāra
ity
evam
ādīnāṃ
yvābhyām
uttarapadasya
acāmāder
acaḥ
sthāne
vr̥ddhir
na
bhavati
,
pūrvau
tu
tābhyām
aijāgamau
bhavataḥ
/
dvāre
niyuktaḥ
dauvārikaḥ
/
dvārapālasya
idaṃ
dauvārapālam
/
tadādividhiś
ca
atra
bhavati
/
svaram
adhikr̥tya
kr̥to
granthaḥ
sauvaraḥ
/
sauvaraḥ
adhyāyaḥ
,
sauvaryaḥ
saptamyaḥ
iti
/
vyalkaśe
bhavaḥ
vaiyalkaśaḥ
/
svasti
ity
āha
sauvastikaḥ
/
svarbhavaḥ
sauvaḥ
/
avyayānāṃ
bhamātre
ṭilopaḥ
/
svargamanam
āha
sauvargamanikaḥ
/
svādhyāya
iti
kecit
paṭhanti
,
tadanarthakam
/
śobhano
'
dhyāyaḥ
ity
etasyāṃ
vyutpattau
tu
pūrveṇa
+
eva
siddham
/
atha
api
evaṃ
vyutpattiḥ
kriyate
,
svo
'
dhyāyaḥ
svādhyāyaḥ
iti
?
evam
apy
atra
+
eva
svaśabdasya
+
eva
pāṭhāt
siddham
/
tadādāv
api
hi
vr̥ddhiriyaṃ
bhavaty
eva
/
sphyakr̥tasya
apatyam
sphaiyakr̥taḥ
/
svādumr̥dunaḥ
idam
sauvādumr̥davam
/
śunaḥ
idam
śauvanam
/
aṇi
an
(*
6
,
4
.
167
)
iti
prakr̥tibhāvaḥ
/
śuno
vikāraḥ
śauvaṃ
māṃsam
/
praṇirajatādibhyo
'
ñ
(*
4
,
3
.
154
)
ity
añ
/
śvādaṃśṭrāyāṃ
bhavaḥ
śauvādaṃṣṭro
maṇiḥ
/
svasya
idam
sauvam
/
svagrāme
bhavaḥ
sauvagrāmikaḥ
/
adhyātmāditvāt
ṭhañ
/
apadāntārtho
'
yam
ārambhaḥ
/
dvāra
/
svara
/
vyalkaśa
/
svasti
/
svar
/
sphyakr̥ta
/
svādumr̥du
/
śvan
/
sva
/
dvārādiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL