Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
sva-ader iñi
Previous
-
Next
Click here to hide the links to concordance
śva
-
āder
iñi
||
PS
_
7
,
3
.
8
||
_____
START
JKv
_
7
,
3
.
8
:
śvādeḥ
aṅgasya
iñi
parato
yad
uktaṃ
tana
bhavati
/
śvabhastrasya
apatyam
śvābhastriḥ
/
śvādaṃṣṭriḥ
/
śvanśbado
dvārādiṣu
paṭhyate
,
tatra
ca
tadādividhir
bhavati
iti
etad
eva
vacanaṃ
jñāpakam
/
ikārādigrahaṇam
kartavyaṃ
śvāgaṇikādyartham
/
śvagaṇena
carati
śvāgaṇikaḥ
/
śvāyūthikaḥ
/
tadantasya
ca
anyatra
api
taddhite
pratiṣedha
iṣyate
/
śvābhastreḥ
idam
śvābhastram
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL