Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
vaksyati - avayavadrrtoh
Previous
-
Next
Click here to hide the links to concordance
vak
ṣ
yati -
avayavādr
̥
to
ḥ
||
PS
_
7
,
3
.
11
||
_____
START
JKv
_
7
,
3
.
11
:
pūrvavarṣikam
/
[#
833
]
aparavārṣikam
/
purvahaimanam
/
aparahaimanam
/
yatra
pañcamīnirdeśo
na
asti
je
proṣṭhapadānām
(*
7
,
3
.
18
)
ity
evam
ādau
,
tadartham
uttarapadādhikāraḥ
/
pañcamīnirdeśeṣv
api
vispaṣṭārtham
,
vr̥ddheś
ca
vyapadeśārtham
/
uttarapadavr̥ddhau
sarvaṃ
ca
(*
6
,
2
.
105
)
iti
uttarapadādhikāre
yā
vr̥ddhiḥ
ity
evaṃ
vijñāyate
//
avayavād
r̥toḥ
(*
7
,
3
.
11
) /
avayavavācinaḥ
uttarasya
r̥tuvācinaḥ
uttarapadasya
ca
acāmādeḥ
acaḥ
vr̥ddhir
bhavati
taddhite
ñiti
,
ṇiti
,
kiti
ca
parataḥ
/
pūrvavārṣikam
/
pūrvahaimanam
/
aparavārṣikam
/
aparahaimanam
/
pūrvaṃ
varṣāṇām
,
aparaṃ
varṣāṇām
iti
ekadeśisamāsaḥ
/
tatra
bhavaḥ
(*
4
,
3
.
53
)
ity
etasiminn
arthe
varṣabhyaṣṭhak
(*
4
,
3
.
18
),
hemantāc
ca
(*
4
,
3
.
21
),
sarvatra
aṇ
talopaś
ca
(*
4
,
3
.
22
)
ity
aṇ
pratyayaḥ
/
tatra
r̥tor
vr̥ddhimadvidhau
avayavāt
iti
tadantavidhiḥ
/
avayavāt
iti
kim
?
pūrvāsu
varṣāsu
bhavam
paurvavarṣikam
/
kālāṭ
ṭhañ
(*
4
,
3
.
11
)
iti
ṭhañ
/
avayavapūrvasya
+
eva
tadantavidhiḥ
,
na
anyasya
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL