Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vakyati - avayavādr̥to || PS_7,3.11 ||


_____START JKv_7,3.11:

pūrvavarṣikam /

[#833]

aparavārṣikam /
purvahaimanam /
aparahaimanam /
yatra pañcamīnirdeśo na asti je proṣṭhapadānām (*7,3.18) ity evam ādau, tadartham uttarapadādhikāraḥ /
pañcamīnirdeśeṣv api vispaṣṭārtham, vr̥ddheś ca vyapadeśārtham /
uttarapadavr̥ddhau sarvaṃ ca (*6,2.105) iti uttarapadādhikāre vr̥ddhiḥ ity evaṃ vijñāyate //
avayavād r̥toḥ (*7,3.11) /
avayavavācinaḥ uttarasya r̥tuvācinaḥ uttarapadasya ca acāmādeḥ acaḥ vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
pūrvavārṣikam /
pūrvahaimanam /
aparavārṣikam /
aparahaimanam /
pūrvaṃ varṣāṇām, aparaṃ varṣāṇām iti ekadeśisamāsaḥ /
tatra bhavaḥ (*4,3.53) ity etasiminn arthe varṣabhyaṣṭhak (*4,3.18), hemantāc ca (*4,3.21), sarvatra aṇ talopaś ca (*4,3.22) ity aṇ pratyayaḥ /
tatra r̥tor vr̥ddhimadvidhau avayavāt iti tadantavidhiḥ /
avayavāt iti kim ? pūrvāsu varṣāsu bhavam paurvavarṣikam /
kālāṭ ṭhañ (*4,3.11) iti ṭhañ /
avayavapūrvasya+eva tadantavidhiḥ, na anyasya //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL