Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

prācā grāma-nagarāām || PS_7,3.14 ||


_____START JKv_7,3.14:

prācāṃ deśe grāmanagarāṇāṃ diśa uttareṣām acāmāder aco vr̥ddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
grāmāṇām - pūrveṣukāmaśamyāṃ bhavaḥ pūrvaiṣukāmaśamaḥ /
aparaiṣukāmaśamaḥ /
pūrvakārṣṇamr̥ttikaḥ /
aparakārṣṇamr̥ttikaḥ /
nagarāṇām - pūrvasmin pāṭaliputre bhavaḥ pūrvapāṭaliputrakaḥ /

[#834]

aparapāṭaliputrakaḥ /
pūrvakānyakubjaḥ /
aparakānyakubjaḥ /
grāmatvād eva nagarāṇām api grahaṇe siddhe bhedena yad ubhayor upādānaṃ tat sambandhabhedapratipattyartham /
dikpūrvapado hi samudāyaḥ pūrveṣukāmaśamyādiḥ grāmanāmadheyam /
pāṭaliputrādiḥ punar uttarapadam eva nagaram āha /
tatra grāmavācinām aṅgānām avayavasya dikśabdād uttarasya nagaravācinām uttarapadānām avayavasya ca vr̥ddhir bhavati ity evam abhisambandhaḥ kriyate /
itaratra tu diśa uttareṣām nagarāṇām ity eva /
pūrvaiṣukāmaśamaḥ ity evam ādiṣu kr̥tāyām uttarapadavr̥ddhau ekādeśo bhavati iti jñāpi ta nendrasya parasya (*7,3.22) iti pratiṣedhena //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL