Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
3
pracam grama-nagaranam
Previous
-
Next
Click here to hide the links to concordance
prācā
ṃ
grāma
-
nagarā
ṇ
ām
||
PS
_
7
,
3
.
14
||
_____
START
JKv
_
7
,
3
.
14
:
prācāṃ
deśe
grāmanagarāṇāṃ
diśa
uttareṣām
acāmāder
aco
vr̥ddhir
bhavati
taddhite
ñiti
,
ṇiti
,
kiti
ca
parataḥ
/
grāmāṇām
-
pūrveṣukāmaśamyāṃ
bhavaḥ
pūrvaiṣukāmaśamaḥ
/
aparaiṣukāmaśamaḥ
/
pūrvakārṣṇamr̥ttikaḥ
/
aparakārṣṇamr̥ttikaḥ
/
nagarāṇām
-
pūrvasmin
pāṭaliputre
bhavaḥ
pūrvapāṭaliputrakaḥ
/
[#
834
]
aparapāṭaliputrakaḥ
/
pūrvakānyakubjaḥ
/
aparakānyakubjaḥ
/
grāmatvād
eva
nagarāṇām
api
grahaṇe
siddhe
bhedena
yad
ubhayor
upādānaṃ
tat
sambandhabhedapratipattyartham
/
dikpūrvapado
hi
samudāyaḥ
pūrveṣukāmaśamyādiḥ
grāmanāmadheyam
/
pāṭaliputrādiḥ
punar
uttarapadam
eva
nagaram
āha
/
tatra
grāmavācinām
aṅgānām
avayavasya
dikśabdād
uttarasya
nagaravācinām
uttarapadānām
avayavasya
ca
vr̥ddhir
bhavati
ity
evam
abhisambandhaḥ
kriyate
/
itaratra
tu
diśa
uttareṣām
nagarāṇām
ity
eva
/
pūrvaiṣukāmaśamaḥ
ity
evam
ādiṣu
kr̥tāyām
uttarapadavr̥ddhau
ekādeśo
bhavati
iti
jñāpi
ta
nendrasya
parasya
(*
7
,
3
.
22
)
iti
pratiṣedhena
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL